Book 8 Chapter 45
1saṃjaya uvāca
1drauṇis tu rathavaṃśena mahatā parivāritaḥ
āpatat sahasā rājan yatra rājā vyavasthitaḥ
2tam āpatantaṃ sahasā śūraḥ śaurisahāyavān
dadhāra sahasā pārtho veleva makarālayam
3tataḥ kruddho mahārāja droṇaputraḥ pratāpavān
arjunaṃ vāsudevaṃ ca chādayām āsa patribhiḥ
4avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ
vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā
5arjunas tu tato divyam astraṃ cakre hasann iva
tad astraṃ brāhmaṇo yuddhe vārayām āsa bhārata
6yad yad dhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā
tat tad astraṃ maheṣvāso droṇaputro vyaśātayat
7astrayuddhe tato rājan vartamāne bhayāvahe
apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam
8sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ
vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje
9tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ
cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm
10nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ
hayāś ca paryadhāvanta muktayoktrās tatas tataḥ
11tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ
avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ
12tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā
vakṣodeśe samāsādya tāḍayām āsa saṃyuge
13so 'tividdho raṇe tena droṇaputreṇa bhārata
ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat
14tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam
drauṇiś ciccheda sahasā tata uccukruśur janāḥ
15so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ
viśīrṇaḥ parvato rājan yathā syān mātariśvanā
16tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ
sārathiṃ cāsya bhallena rathanīḍād apāharat
17sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayac charaiḥ
tatrādbhutam apaśyāma drauṇer āśu parākramam
18ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat
tad asya samare rājan sarve yodhā apūjayan
19yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ
tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ
20prādravaṃs turagās te tu śaravegaprabādhitāḥ
tato 'bhūn ninado bhūyas tava sainyasya bhārata
21pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan
samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ
22pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ
punaḥ punar atho vīrair abhajyata jayoddhataiḥ
23paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ
24vāryamāṇā mahāsenā putrais tava janeśvara
nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ
25tato yodhair mahārāja palāyadbhis tatas tataḥ
abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam
26tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ
nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ
27athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ
dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ
28tato duryodhanaḥ karṇam abravīt praṇayād iva
paśya karṇa yathā senā pāṇḍavair arditā bhṛśam
29tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ
etaj jñātvā mahābāho kuru prāptam ariṃdama
30sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ
31etac chrutvā tu rādheyo duryodhanavaco mahat
madrarājam idaṃ vākyam abravīt sūtanandanaḥ
32paśya me bhujayor vīryam astrāṇāṃ ca janeśvara
adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha
vāhayāśvān naravyāghra bhadreṇaiva janeśvara
33evam uktvā mahārāja sūtaputraḥ pratāpavān
pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam
sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ
34saṃnivārya ca yodhān svān satyena śapathena ca
prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ
35tato rājan sahasrāṇi prayutāny arbudāni ca
koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe
36jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ
saṃchannā pāṇḍavī senā na prājñāyata kiṃ cana
37hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate
pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge
38nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ
rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ
39prākampata mahī rājan nihatais tais tatas tataḥ
vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam
40karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ
dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ
41te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha
tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ
cukruśus te naravyāghra yathāprāg vā narottamāḥ
42teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani
dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ
ārtanādo mahāṃs tatra pretānām iva saṃplave
43vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa
vitresuḥ sarvabhūtāni tiryagyonigatāny api
44te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ
pretarājapure yadvat pretarājaṃ vicetasaḥ
45athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ
bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam
46paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam
naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃ cana
47sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe
antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam
48sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ
na ca paśyāmi samare karṇasya prapalāyitam
49jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau
jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ
50tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram
śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa
51arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ
tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi
52tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam
rathena prayayau kṣipraṃ saṃgrāme keśavājñayā
53gacchann eva tu kaunteyo dharmarājadidṛkṣayā
sainyam ālokayām āsa nāpaśyat tatra cāgrajam
54yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata
duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam
55drauṇiṃ parājitya tatogradhanvā; kṛtvā mahad duṣkaram āryakarma
ālokayām āsa tataḥ svasainyaṃ; dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ
56sa yudhyamānaḥ pṛtanāmukhasthāñ; śūrāñ śūro harṣayan savyasācī
pūrvāpadānaiḥ prathitaiḥ praśaṃsan; sthirāṃś cakārātmarathān anīke
57apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṃ bhrātaram ājamīḍham
uvāca bhīmaṃ tarasābhyupetya; rājñaḥ pravṛttis tv iha keti rājan
58bhīma uvāca
58apayāta ito rājā dharmaputro yudhiṣṭhiraḥ
karṇabāṇavibhugnāṅgo yadi jīvet kathaṃ cana
59arjuna uvāca
59tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya
nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ; karṇena rājā śibiraṃ gato 'sau
60yaḥ saṃprahāre niśi saṃpravṛtte; droṇena viddho 'tibhṛśaṃ tarasvī
tasthau ca tatrāpi jayapratīkṣo; droṇena yāvan na hataḥ kilāsīt
61sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ; saṃkhye 'dya karṇena mahānubhāvaḥ
jñātuṃ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṃ śatrugaṇān nirudhya
62bhīma uvāca
62tvam eva jānīhi mahānubhāva; rājñaḥ pravṛttiṃ bharatarṣabhasya
ahaṃ hi yady arjuna yāmi tatra; vakṣyanti māṃ bhīta iti pravīrāḥ
63tato 'bravīd arjuno bhīmasenaṃ; saṃśaptakāḥ pratyanīkaṃ sthitā me
etān ahatvā na mayā tu śakyam; ito 'payātuṃ ripusaṃghagoṣṭhāt
64athābravīd arjunaṃ bhīmasenaḥ; svavīryam āśritya kurupravīra
saṃśaptakān pratiyotsyāmi saṃkhye; sarvān ahaṃ yāhi dhanaṃjayeti
65tad bhīmasenasya vaco niśamya; sudurvacaṃ bhrātur amitramadhye
draṣṭuṃ kuruśreṣṭham abhiprayātuṃ; provāca vṛṣṇipravaraṃ tadānīm
66codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam
ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava
67tato hayān sarvadāśārhamukhyaḥ; prācodayad bhīmam uvāca cedam
naitac citraṃ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṃghān
68tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ
śīghrāc chīghrataraṃ rājan vājibhir garuḍopamaiḥ
69pratyanīke vyavasthāpya bhīmasenam ariṃdamam
saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram
70tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam
rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau
71tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha
mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam
72tāv abhyanandad rājā hi vivasvān aśvināv iva
hate mahāsure jambhe śakraviṣṇū yathā guruḥ
73manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ
harṣagadgadayā vācā prītaḥ prāha paraṃtapau