Book 8 Chapter 42
1saṃjaya uvāca
1tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ
yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam
2tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
3tasmin pravṛtte saṃgrāme tumule śoṇitodake
saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata
4dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ
karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ
5āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ
dadhāraiko raṇe karṇo jalaughān iva parvataḥ
6tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ
yathācalaṃ samāsādya jalaughāḥ sarvatodiśam
tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ
7dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā
tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
8vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ
pārṣatasya dhanuś chittvā śarān āśīviṣopamān
tāḍayām āsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ
9te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ
śoṇitāktā vyarājanta śakragopā ivānagha
10tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ
anyad dhanur upādāya śarāṃś cāśīviṣopamān
karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ
11tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam
droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ
12tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam
preṣayām āsa saṃkruddho mṛtyudaṇḍam ivāparam
13tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
ciccheda saptadhā rājañ śaineyaḥ kṛtahastavat
14dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate
sātyakiṃ śaravarṣeṇa samantāt paryavārayat
15vivyādha cainaṃ samare nārācais tatra saptabhiḥ
taṃ pratyavidhyac chaineyaḥ śarair hemavibhūṣitaiḥ
16tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham
rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ
17sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata
tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa
18etasminn antare drauṇir abhyayāt sumahābalam
pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam
19abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye
tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase
20ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ
pārṣataṃ chādayām āsa ghorarūpaiḥ sutejanaiḥ
yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ
21yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa
tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā
nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ
22drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam
krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat
tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param
23athābravīn mahārāja droṇaputraḥ pratāpavān
dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate
pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave
24pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam
adya tvā patsyate tad vai yathā hy akuśalaṃ tathā
25arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge
nāpakramasi vā mūḍha satyam etad bravīmi te
26evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān
prativākyaṃ sa evāsir māmako dāsyate tava
yenaiva te pitur dattaṃ yatamānasya saṃyuge
27yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ
tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt
28evam uktvā mahārāja senāpatir amarṣaṇaḥ
niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ
29tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge
30naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ
dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ
31tathaiva pārṣato rājan drauṇim āhavaśobhinam
śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ
32rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ
draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham
ekaḥ sa vārayām āsa prekṣaṇīyaḥ samantataḥ
33dhṛṣṭadyumno 'pi samare drauṇeś ciccheda kārmukam
tad apāsya dhanuś chinnam anyad ādatta kārmukam
vegavat samare ghoraṃ śarāṃś cāśīviṣopamān
34sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam
hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamac charaiḥ
35sa chinnadhanvā viratho hatāśvo hatasārathiḥ
khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat
36drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ
ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ
rathād anavarūḍhasya tad adbhutam ivābhavat
37dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam
śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam
nātarad bharataśreṣṭha yatamāno mahārathaḥ
38tasyāntam iṣubhī rājan yadā drauṇir na jagmivān
atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt
39āsīd ādravato rājan vegas tasya mahātmanaḥ
garuḍasyeva patato jighṛkṣoḥ pannagottamam
40etasminn eva kāle tu mādhavo 'rjunam abravīt
paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati
yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam
41taṃ mocaya mahābāho pārṣataṃ śatrutāpanam
drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā
42evam uktvā mahārāja vāsudevaḥ pratāpavān
praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ
43te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ
pibanta iva tad vyoma jagmur drauṇirathaṃ prati
44dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau
dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ
45vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara
śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ
46te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam
drauṇim āsādya viviśur valmīkam iva pannagāḥ
47sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān
ratham āruruhe vīro dhanaṃjayaśarārditaḥ
pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ
48etasminn antare vīraḥ sahadevo janādhipa
apovāha rathenājau pārṣataṃ śatrutāpanam
49arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ
taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat
50krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam
droṇaputrāya cikṣepa kāladaṇḍam ivāparam
sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ
51sa vihvalo mahārāja śaravegena saṃyuge
niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau
52tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ
arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ
dvairathaṃ cāpi pārthena kāmayāno mahāraṇe
53taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam
apovāha rathenājau tvaramāṇo raṇājirāt
54athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ
mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam
55vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ
siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam
56evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ
yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama
57tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam
rathenātipatākena manomārutaraṃhasā