Book 8 Chapter 40
1saṃjaya uvāca
1bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam
vaikartanaḥ svayaṃ ruddhvā vārayām āsa sāyakaiḥ
2tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān
karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ
3bhīmasenas tataḥ karṇaṃ vihāya rathasattamam
prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan
4sūtaputro 'pi samare pāñcālān kekayāṃs tathā
sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ
5saṃśaptakeṣu pārthaś ca kauraveṣu vṛkodaraḥ
pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ
6te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ
jagmur vināśaṃ samare rājan durmantrite tava
7tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ
vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ
8tataḥ punar ameyātmā tava putro janādhipaḥ
kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam
9nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ
jaghāna samare rājan sahadevaś ca pañcabhiḥ
10tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām
vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
11tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata
yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ
12tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe
pragṛhya rejatuḥ śūrau devaputrasamau yudhi
13tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa
śarair vavarṣatur ghorair mahāmeghau yathācalam
14tataḥ kruddho mahārāja tava putro mahārathaḥ
pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ
15dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata
sāyakāś caiva dṛśyante niścarantaḥ samantataḥ
16tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau
meghacchannau yathā vyomni candrasūryau hataprabhau
17te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ
ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā
18bāṇabhūte tatas tasmin saṃchanne ca nabhastale
yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam
19parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ
mṛtyor upāntikaṃ prāptau mādrīputrau sma menire
20tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ
21mādrīputrau tataḥ śūrau vyatikramya mahārathau
dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakaiḥ
22tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ
pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha
23tataḥ punar ameyātmā putras te pṛthivīpate
viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca
24athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa
kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge
25tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ
anyad ādatta vegena dhanur bhārasahaṃ navam
26prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ
aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ
27sa pañcadaśa nārācāñ śvasataḥ pannagān iva
jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat
28te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ
viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ
29so 'tividdho mahārāja putras te 'tivyarājata
vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ
30sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ
dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam
31athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ
sāyakair daśabhī rājan bhruvor madhye samārdayat
32tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ
praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ
33tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ
anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
34tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ
dhanuś ciccheda bhallena jātarūpapariṣkṛtam
35rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam
bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ
36tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham
dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ
37duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha
38tam āropya rathe rājan daṇḍadhāro janādhipam
apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ
39karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ
droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe
40taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ
vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ
41sa bhārata mahān āsīd yodhānāṃ sumahātmanām
karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ
42na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaś cit parāṅmukhaḥ
pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau
43tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ
prādurāsīd ubhayato rājan madhyaṃgate 'hani
44pāñcālās tu mahārāja tvaritā vijigīṣavaḥ
sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam
45teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ
vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ
46vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
47te vīrā rathavegena parivavrur narottamam
sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam
48yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān
aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ
49athāparān mahārāja sūtaputraḥ pratāpavān
jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ
50viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca
daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim
51siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham
nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān
52teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ
śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat
53tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ
sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam
54nipetur urvyāṃ samare karṇasāyakapīḍitāḥ
kurvanto vividhān nādān vajranunnā ivācalāḥ
55gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ
rathaiś cāvagatair mārge paryastīryata medinī
56naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ
cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe
57sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca
nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat
58mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran
pāñcālānāṃ tathā madhye karṇo 'carad abhītavat
59yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ
pāñcālānāṃ rathavrātān karṇo drāvayate tathā
60siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit
tathā karṇam anuprāpya na jīvanti mahārathāḥ
61vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ
karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ
62karṇena cediṣv ekena pāñcāleṣu ca bhārata
viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ
63mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam
naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi
64pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān
abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram
65dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa
parivavrur amitraghnaṃ śataśaś cāpare janāḥ
66śikhaṇḍī sahadevaś ca nakulo nākulis tathā
janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ
67ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge
karṇam asyantam iṣvastrair vicerur amitaujasaḥ
68tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān
eko bahūn abhyapatad garutman pannagān iva
69bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān
ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata
70tatra marmasu bhīmena nārācais tāḍitā gajāḥ
prapatanto hatārohāḥ kampayanti sma medinīm
71vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ
śerate yudhi nirbhinnā vamanto rudhiraṃ bahu
72sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ
akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ
73rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ
bhīmasenaśaracchinnair āstīrṇā vasudhābhavat
74tat stambhitam ivātiṣṭhad bhīmasenabalārditam
duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam
75niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe
prasannasalilaḥ kāle yathā syāt sāgaro nṛpa
76manyuvīryabalopetaṃ balāt paryavaropitam
abhavat tava putrasya tat sainyam iṣubhis tadā
rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha
77sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm
bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata
78vartamāne tathā raudre saṃgrāme 'dbhutadarśane
nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn
79arjuno jayatāṃ śreṣṭho vāsudevam athābravīt
prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana
80ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ
apārayanto madbāṇān siṃhaśabdān mṛgā iva
81dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe
hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ
dṛśyate rājasainyasya madhye vicarato muhuḥ
82na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ
jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame
83tatra yāhi yataḥ karṇo drāvayaty eṣa no balam
84varjayitvā raṇe yāhi sūtaputraṃ mahāratham
śramo mā bādhate kṛṣṇa yathā vā tava rocate
85etac chrutvā mahārāja govindaḥ prahasann iva
abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava
86tatas tava mahat sainyaṃ govindapreritā hayāḥ
haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau
87keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ
praviśadbhis tava balaṃ caturdiśam abhidyata
88tau vidārya mahāsenāṃ praviṣṭau keśavārjunau
kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī
89yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram
yajvabhir vidhināhūtau makhe devāv ivāśvinau
90kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ
talaśabdena ruṣitau yathā nāgau mahāhave
91vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ
vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ
92taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata
saṃśaptakagaṇān bhūyaḥ putras te samacodayat
93tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ
caturdaśasahasraiś ca turagāṇāṃ mahāhave
94dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām
śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ
abhyavartanta tau vīrau chādayanto mahārathāḥ
95sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ
darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ
nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat
96tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ
nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā
97kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ
samācchannaṃ babhau sarvaṃ kādraveyair iva prabho
98rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ
adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ
99hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ
saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt
100prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam
pramamātha balād bāṇair dānavān iva vāsavaḥ
101pracicchedāśu bhallaiś ca dviṣatām ātatāyinām
śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta
102aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau
viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ
103hastyaśvarathapattīnāṃ vrātān nighnantam arjunam
sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat
104asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau
pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chiraḥ
105sa papāta tato vāhāt svalohitaparisravaḥ
manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam
106sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam
prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam
kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā
107tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam
nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām
108eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ
śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate
109rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ
dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ
anyonyena mahārāja kṛto ghoro janakṣayaḥ
110tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā
arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau
111vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam
ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ
112taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ
saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau
113tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān
niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau
114hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā
carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ
115siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ
cintayanto bhaved adya lokānāṃ svasty apīty aha
116na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ
saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ
117drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe
aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā
118jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ
vidyud ambudamadhyasthā bhrājamāneva sābhavat
119sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ
saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ
120sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā
tathāsya samare rājan vapur āsīt sudurdṛśam
121drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe
vardhamāne ca rājendra droṇaputre mahābale
hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt
122sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā
drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ
123tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā
atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge
atiśete hi yatra tvā droṇaputro 'dya bhārata
124kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna
kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te
125evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa
tvaramāṇas tvarākāle drauṇer dhanur athācchinat
dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā
126jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat
sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ
127taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam
apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt
128etasminn eva kāle tu vijayaḥ śatrutāpanaḥ
nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ
paśyatas tava putrasya tasya vīrasya bhārata
129evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha
krūro viśasano ghoro rājan durmantrite tava
130saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ
vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe