Book 8 Chapter 38
1saṃjaya uvāca
1kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa
ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ
2sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām
samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave
3tato yuddham atīvāsīn muhūrtam iva bhārata
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
4kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge
sṛñjayāḥ śātayām āsuḥ śalabhānāṃ vrajā iva
5śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau
vavarṣa śaravarṣāṇi samantād eva brāhmaṇe
6kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit
śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ
7tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave
kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ
8tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ
vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ
9hatāśvāt tu tato yānād avaplutya mahārathaḥ
carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau
10tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ
chādayām āsa samare tad adbhutam ivābhavat
11tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā
niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata
12kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam
pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ
13dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati
pratijagrāha vegena kṛtavarmā mahārathaḥ
14yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati
saputraṃ sahasenaṃ ca droṇaputro nyavārayat
15nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau
pratijagrāha te putraḥ śaravarṣeṇa vārayan
16bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān
karṇo vaikartano yuddhe vārayām āsa bhārata
17śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi
prāhiṇot tvarayā yukto didhakṣur iva māriṣa
18tāñ śarān preṣitāṃs tena samantād dhemabhūṣaṇān
ciccheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ
19śatacandraṃ tataś carma gautamaḥ pārṣatasya ha
vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ
20sa vicarmā mahārāja khaḍgapāṇir upādravat
kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ
21śāradvataśarair grastaṃ kliśyamānaṃ mahābalam
citraketusuto rājan suketus tvarito yayau
22vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ
abhyāpatad ameyātmā gautamasya rathaṃ prati
23dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam
apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama
24suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ
viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ
25athāsya saśaraṃ cāpaṃ punaś ciccheda māriṣa
sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat
26gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham
suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat
27sa vihvalitasarvāṅgaḥ pracacāla rathottame
bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam
28calatas tasya kāyāt tu śiro jvalitakuṇḍalam
soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat
29tac chiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam
tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ
30tasmin hate mahārāja trastās tasya padānugāḥ
gautamaṃ samare tyaktvā dudruvus te diśo daśa
31dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ
kṛtavarmābravīd dhṛṣṭas tiṣṭha tiṣṭheti pārṣatam
32tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe
āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa
33dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ
ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam
34kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ
pārṣataṃ sarathaṃ sāśvaṃ chādayām āsa sāyakaiḥ
35sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate
meghair iva paricchanno bhāskaro jaladāgame
36vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ
vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ
37tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām
kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ
38tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām
śarair anekasāhasrair hārdikyo vyadhamad yudhi
39dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām
kṛtavarmāṇam abhyetya vārayām āsa pārṣataḥ
40sārathiṃ cāsya tarasā prāhiṇod yamasādanam
bhallena śitadhāreṇa sa hataḥ prāpatad rathāt
41dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham
kauravān samare tūrṇaṃ vārayām āsa sāyakaiḥ
42tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan
siṃhanādaravaṃ kṛtvā tato yuddham avartata