Book 8 Chapter 37
1saṃjaya uvāca
1vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane
gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa
2saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ
kosalānāṃ tathā rājan nārāyaṇabalasya ca
3saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ
apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ
4tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ
vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ
5nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ
āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham
6sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ
tathā saṃśaptakāś caiva pārthasya samare sthitāḥ
7suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ
janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje
tato 'pareṇa bhallena ketuṃ vivyādha māriṣa
8sa vānaravaro rājan viśvakarmakṛto mahān
nanāda sumahan nādaṃ bhīṣayan vai nanarda ca
9kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī
bhayaṃ vipulam ādāya niśceṣṭā samapadyata
10tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa
nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam
11pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama
arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva
parivavrus tadā sarve pāṇḍavasya mahāratham
12te hayān rathacakre ca ratheṣāś cāpi bhārata
nigṛhya balavat tūrṇaṃ siṃhanādam athānadan
13apare jagṛhuś caiva keśavasya mahābhujau
pārtham anye mahārāja rathasthaṃ jagṛhur mudā
14keśavas tu tadā bāhū vidhunvan raṇamūrdhani
pātayām āsa tān sarvān duṣṭahastīva hastinaḥ
15tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ
nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam
rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat
16āsannāṃś ca tato yodhāñ śarair āsannayodhibhiḥ
cyāvayām āsa samare keśavaṃ cedam abravīt
17paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā
kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ
18rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaś cana
yaḥ saheta pumāṃl loke mad anyo yadupuṃgava
19ity evam uktvā bībhatsur devadattam athādhamat
pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī
20taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī
saṃcacāla mahārāja vitrastā cābhavad bhṛśam
21padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā
nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ
22yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha
te baddhāḥ padabandhena pāṇḍavena mahātmanā
niśceṣṭā abhavan rājann aśmasāramayā iva
23niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ
yathendraḥ samare daityāṃs tārakasya vadhe purā
24te vadhyamānāḥ samare mumucus taṃ rathottamam
āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ
25tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm
sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ
26tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān
te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa
27babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate
meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ
28vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati
sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa
29tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ
vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā
30suśarmā tu tato rājan bāṇenānataparvaṇā
arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ
sa gāḍhaviddho vyathito rathopastha upāviśat
31pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ
aindram astram ameyātmā prāduścakre tvarānvitaḥ
tato bāṇasahasrāṇi samutpannāni māriṣa
32sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān
hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ
33vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat
saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata
na hi kaś cit pumāṃs tatra yo 'rjunaṃ pratyayudhyata
34paśyatāṃ tatra vīrāṇām ahanyata mahad balam
hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame
35ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe
vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan
36caturdaśa sahasrāṇi yāni śiṣṭāni bhārata
rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ
37tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam
martavyam iti niścitya jayaṃ vāpi nivartanam
38tatra yuddhaṃ mahad dhy āsīt tāvakānāṃ viśāṃ pate
śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā