Book 8 Chapter 36
1saṃjaya uvāca
1kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ
anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam
2rathaughāś ca hayaughāś ca naraughāś ca samantataḥ
gajaughāś ca mahārāja saṃsaktāḥ sma parasparam
3gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām
prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ
4saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe
śalabhā iva saṃpetuḥ samantāc charavṛṣṭayaḥ
5nāgā nāgān samāsādya vyadhamanta parasparam
hayā hayāṃś ca samare rathino rathinas tathā
pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā
6pattayo rathamātaṅgān rathā hastyaśvam eva ca
nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa
7patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam
ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā
8rudhireṇa samāstīrṇā bhāti bhārata medinī
śakragopagaṇākīrṇā prāvṛṣīva yathā dharā
9yathā vā vāsasī śukle mahārajanarañjite
bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā
māṃsaśoṇitacitreva śātakaumbhamayīva ca
10chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha
kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata
11niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām
varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi
12gajān gajāḥ samāsādya viṣāṇāgrair adārayan
viṣāṇābhihatās te ca bhrājante dviradā yathā
13rudhireṇāvasiktāṅgā gairikaprasravā iva
yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ
14tomarān gajibhir muktān pratīpān āsthitān bahūn
hastair vicerus te nāgā babhañjuś cāpare tathā
15nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ
himāgame mahārāja vyabhrā iva mahīdharāḥ
16śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ
ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa
17ke cid abhyāhatā nāgā nāgair naganibhā bhuvi
nipetuḥ samare tasmin pakṣavanta ivādrayaḥ
18apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ
pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave
19niṣeduḥ siṃhavac cānye nadanto bhairavān ravān
mamluś ca bahavo rājaṃś cukūjuś cāpare tathā
20hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ
niṣeduś caiva mamluś ca babhramuś ca diśo daśa
21apare kṛṣyamāṇāś ca viveṣṭanto mahītale
bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ
22narās tu nihatā bhūmau kūjantas tatra māriṣa
dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān
23dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata
gotranāmāni khyātāni śaśaṃsur itaretaram
24teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ
udveṣṭante viveṣṭante patante cotpatanti ca
25nipatanti tathā bhūmau sphuranti ca sahasraśaḥ
vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ
26te bhujā bhogibhogābhāś candanāktā viśāṃ pate
lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva
27vartamāne tathā ghore saṃkule sarvatodiśam
avijñātāḥ sma yudhyante vinighnantaḥ parasparam
28bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule
naiva sve na pare rājan vyajñāyanta tamovṛte
29tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam
śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt
30śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ
asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ
31māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ
nadīḥ pravartayām āsur yamarāṣṭravivardhanīḥ
32tā nadyo ghorarūpāś ca nayantyo yamasādanam
avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam
33kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha
ghoram āyodhanaṃ jajñe pretarājapuropamam
34utthitāny agaṇeyāni kabandhāni samantataḥ
nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ
35pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata
medomajjāvasātṛptās tṛptā māṃsasya caiva hi
dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā
36śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam
yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat
37śaraśaktisamākīrṇe kravyādagaṇasaṃkule
vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam
38anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata
pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ
39śrāvayanto hi bahavas tatra yodhā viśāṃ pate
anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ
40vartamāne tadā yuddhe ghorarūpe sudāruṇe
vyaṣīdat kauravī senā bhinnā naur iva sāgare