Book 8 Chapter 29
1saṃjaya uvāca
1madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ
uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjunavāsudevau
2śaure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya
ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalya
3tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau
saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca
4avātsaṃ vai brāhmaṇacchadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ
tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya
5kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām
guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipraḥ
6 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa
sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām
7anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt
tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme
8apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām
mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam
9pramuñcantaṃ bāṇasaṃghān amoghān; marmacchido vīrahaṇaḥ sapatrān
kuntīputraṃ pratiyotsyāmi yuddhe; jyākarṣiṇām uttamam adya loke
10evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram
śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye
11adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam
surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram
12atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ
tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham
13divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam
tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ
14vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam
megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe
15pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram
yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam
16viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram
loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye
17adyāhave yasya na tulyam anyaṃ; madhyemanuṣyaṃ dhanur ādadānam
sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena
18yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī
ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nyaḥ
19 ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām
kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā; mām avocaḥ pauruṣam arjunasya
20apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān
hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt
21avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman
mayy ārjave jihmagatir hatas tvaṃ; mitradrohī saptapadaṃ hi mitram
22kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat
tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti
23mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā
bravīti tac cāmuta viprapūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti
24 śatruḥ śadeḥ śāsateḥ śāyater vā; śṛṇāter vā śvayater vāpi sarge
upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam
25duryodhanārthaṃ tava cāpriyārthaṃ; yaśortham ātmārtham apīśvarārtham
tasmād ahaṃ pāṇḍavavāsudevau; yotsye yatnāt karma tat paśya me 'dya
26astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi
āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimattaḥ
27astraṃ brāhmaṃ manasā tad dhy ajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya
tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram
28vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ
sagadād vā dhanapateḥ savajrād vāpi vāsavāt
29nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ
iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ
30tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt
adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati
31śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat
yudhyamānasya saṃgrāme prāptasyaikāyane bhayam
32tasmād bibhemi balavad brāhmaṇavyāhṛtād aham
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
33homadhenvā vatsam asya pramatta iṣuṇāhanam
carantam ajane śalya brāhmaṇāt tapaso nidheḥ
34īṣādantān saptaśatān dāsīdāsaśatāni ca
dadato dvijamukhyāya prasādaṃ na cakāra me
35kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa
āharan na labhe tasmāt prasādaṃ dvijasattamāt
36ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana
tat sarvam asmai satkṛtya prayacchāmi na cecchati
37tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ
vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā
38anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt
tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe
39mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā
madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi
40ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā
jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu