Book 8 Chapter 28
1saṃjaya uvāca
1māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ
śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan
2yathaiva matto madyena tvaṃ tathā na ca vā tathā
tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā
3imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me
śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana
4nāham ātmani kiṃ cid vai kilbiṣaṃ karṇa saṃsmare
yena tvaṃ māṃ mahābāho hantum icchasy anāgasam
5avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam
viśeṣato rathasthena rājñaś caiva hitaiṣiṇā
6samaṃ ca viṣamaṃ caiva rathinaś ca balābalam
śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha
7āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām
bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā
8astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca
sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā
atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ
9vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān
yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavac chuciḥ
10bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ
rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ
11putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām
kāko bahūnām abhavad ucciṣṭakṛtabhojanaḥ
12tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ
māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī
13sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ
sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate
14atha haṃsāḥ samudrānte kadā cid abhipātinaḥ
garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ
15kumārakās tato haṃsān dṛṣṭvā kākam athābruvan
bhavān eva viśiṣṭo hi patatribhyo vihaṃgama
16pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ
tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate
17tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti
ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām
18teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām
tam āhvayata durbuddhiḥ patāma iti pakṣiṇam
19tac chrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ
bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ
idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ
20vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ
pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ
21kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam
kāko bhūtvā nipatane samāhvayasi durmate
kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat
22atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ
prajagādottaraṃ kākaḥ katthano jātilāghavāt
23śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ
śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā
24uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca
niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca
25viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam
atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam
26gatāgatapratigatā bahvīś ca nikuḍīnikāḥ
kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam
27evam ukte tu kākena prahasyaiko vihaṃgamaḥ
uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me
28śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam
ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ
29tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃ cana
pata tvam api raktākṣa yena vā tena manyase
30atha kākāḥ prajahasur ye tatrāsan samāgatāḥ
katham ekena pātena haṃsaḥ pātaśataṃ jayet
31ekenaiva śatasyaikaṃ pātenābhibhaviṣyati
haṃsasya patitaṃ kāko balavān āśuvikramaḥ
32prapetatuḥ spardhayātha tatas tau haṃsavāyasau
ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca
33petivān atha cakrāṅgaḥ petivān atha vāyasaḥ
visismāpayiṣuḥ pātair ācakṣāṇo 'tmanaḥ kriyām
34atha kākasya citrāṇi patitānītarāṇi ca
dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ
35haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca
utpatyotpatya ca prāhur muhūrtam iti ceti ca
36vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca
kurvāṇā vividhān rāvān āśaṃsantas tadā jayam
37haṃsas tu mṛdukenaiva vikrāntum upacakrame
pratyahīyata kākāc ca muhūrtam iva māriṣa
38avamanya rayaṃ haṃsān idaṃ vacanam abravīt
yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate
39atha haṃsaḥ sa tac chrutvā prāpatat paścimāṃ diśam
upary upari vegena sāgaraṃ varuṇālayam
40tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam
dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam
nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave
41aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ
mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate
42gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama
digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ
vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ
43atha haṃso 'bhyatikramya muhūrtam iti ceti ca
avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum
atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata
44taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam
ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam
45bahūni patanāni tvam ācakṣāṇo muhur muhuḥ
patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase
46kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam
jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ
47sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave
kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha
48haṃsa uvāca
48śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa
nānāvidhānīha purā tac cānṛtam ihādya te
49kāka uvāca
49ucchiṣṭadarpito haṃsa manye 'tmānaṃ suparṇavat
avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ
prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām
50yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ
na kaṃ cid avamanyeyam āpado māṃ samuddhara
51tam evaṃvādinaṃ dīnaṃ vilapantam acetanam
kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave
52tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam
padbhyām utkṣipya vepantaṃ pṛṣṭham āropayac chanaiḥ
53āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam
ājagāma punar dvīpaṃ spardhayā petatur yataḥ
54saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram
gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ
55ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ
evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ
sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase
56droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ
virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā
57yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā
sṛgālā iva siṃhena kva te vīryam abhūt tadā
58bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā
paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ
59tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ
kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ
60hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe
karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat
61punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca
kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi
62satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ
avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām
63kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ
tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā
64idānīm eva draṣṭāsi pradhane syandane sthitau
putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam
65devāsuramanuṣyeṣu prakhyātau yau nararṣabhau
prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu
66evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau
nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana