Book 8 Chapter 26
1duryodhana uvāca
1ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati
kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ
2yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ
śalyas tava tathādyāyaṃ saṃyantā rathavājinām
3yodhe tvayi rathasthe ca madrarāje ca sārathau
rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati
4saṃjaya uvāca
4tato duryodhano bhūyo madrarājaṃ tarasvinam
uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān
5tvayābhigupto rādheyo vijeṣyati dhanaṃjayam
ity ukto ratham āsthāya tatheti prāha bhārata
6śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt
svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran
7tato jaitraṃ rathavaraṃ gandharvanagaropamam
vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat
8taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi
saṃpāditaṃ brahmavidā pūrvam eva purodhasā
9kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram
samīpasthaṃ madrarājaṃ samāropayad agrataḥ
10tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat
āruroha mahātejāḥ śalyaḥ siṃha ivācalam
11tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam
adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ
12tāv ekaratham ārūḍhāv ādityāgnisamatviṣau
vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi
13saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau
ṛtvik sadasyair indrāgnī hūyamānāv ivādhvare
14sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat
dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ
15āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān
prababhau puruṣavyāghro mandarastha ivāṃśumān
16taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam
duryodhanaḥ sma rādheyam idaṃ vacanam abravīt
17akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge
kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām
18manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau
arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam
19tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe
tat karma kuru rādheya vajrapāṇir ivāparaḥ
20gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam
bhīmasenaṃ ca rādheya mādrīputrau yamāv api
21jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha
pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt
22tatas tūryasahasrāṇi bherīṇām ayutāni ca
vādyamānāny arocanta meghaśabdā yathā divi
23pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ
abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam
24codayāśvān mahābāho yāvad dhanmi dhanaṃjayam
bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram
25adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ
asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca
26adya kṣepsyāmy ahaṃ śalya śarān paramatejanān
pāṇḍavānāṃ vināśāya duryodhanajayāya ca
27śalya uvāca
27sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase
sarvāstrajñān maheṣvāsān sarvān eva mahārathān
28anivartino mahābhāgān ajeyān satyavikramān
api saṃjanayeyur ye bhayaṃ sākṣāc chatakratoḥ
29yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ
rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi
30saṃjaya uvāca
30anādṛtya tu tad vākyaṃ madrarājena bhāṣitam
drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara
31dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam
cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa
32tato dundubhighoṣeṇa bherīṇāṃ ninadena ca
bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām
niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam
33prayāte tu tataḥ karṇe yodheṣu muditeṣu ca
cacāla pṛthivī rājan rarāsa ca suvisvaram
34niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ
ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca
tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ
35mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava
apasavyaṃ tadā cakrur vedayanto mahad bhayam
36prasthitasya ca karṇasya nipetus turagā bhuvi
asthivarṣaṃ ca patitam antarikṣād bhayānakam
37jajvaluś caiva śastrāṇi dhvajāś caiva cakampire
aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate
38ete cānye ca bahava utpātās tatra māriṣa
samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ
39na ca tān gaṇayām āsuḥ sarve te daivamohitāḥ
prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi
nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ
40tato rathasthaḥ paravīrahantā; bhīṣmadroṇāv āttavīryau nirīkṣya
samajvalad bhārata pāvakābho; vaikartano 'sau rathakuñjaro vṛṣaḥ
41sa śalyam ābhāṣya jagāda vākyaṃ; pārthasya karmāpratimaṃ ca dṛṣṭvā
mānena darpeṇa ca dahyamānaḥ; krodhena dīpyann iva niḥśvasitvā
42nāhaṃ mahendrād api vajrapāṇeḥ; kruddhād bibhemy āttadhanū rathasthaḥ
dṛṣṭvā tu bhīṣmapramukhāñ śayānān; na tv eva māṃ sthiratā saṃjahāti
43mahendraviṣṇupratimāv aninditau; rathāśvanāgapravarapramāthinau
avadhyakalpau nihatau yadā parais; tato mamādyāpi raṇe 'sti sādhvasam
44samīkṣya saṃkhye 'tibalān narādhipair; narāśvamātaṅgarathāñ śarair hatān
kathaṃ na sarvān ahitān raṇe 'vadhīn; mahāstravid brāhmaṇapuṃgavo guruḥ
45sa saṃsmaran droṇahavaṃ mahāhave; bravīmi satyaṃ kuravo nibodhata
na vo mad anyaḥ prasahed raṇe 'rjunaṃ; kramāgataṃ mṛtyum ivograrūpiṇam
46 śikṣā prasādaś ca balaṃ dhṛtiś ca; droṇe mahāstrāṇi ca saṃnatiś ca
sa ced agān mṛtyuvaśaṃ mahātmā; sarvān anyān āturān adya manye
47neha dhruvaṃ kiṃ cid api pracintyaṃ; vidur loke karmaṇo 'nityayogāt
sūryodaye ko hi vimuktasaṃśayo; garvaṃ kurvītādya gurau nipātite
48na nūnam astrāṇi balaṃ parākramaḥ; kriyā sunītaṃ paramāyudhāni vā
alaṃ manuṣyasya sukhāya vartituṃ; tathā hi yuddhe nihataḥ parair guruḥ
49hutāśanādityasamānatejasaṃ; parākrame viṣṇupuraṃdaropamam
naye bṛhaspatyuśanaḥsamaṃ sadā; na cainam astraṃ tad apāt suduḥsaham
50saṃprakruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre
mayā kṛtyam iti jānāmi śalya; prayāhi tasmād dviṣatām anīkam
51yatra rājā pāṇḍavaḥ satyasaṃdho; vyavasthito bhīmasenārjunau ca
vāsudevaḥ sṛñjayāḥ sātyakiś ca; yamau ca kas tau viṣahen mad anyaḥ
52 tasmāt kṣipraṃ madrapate prayāhi; raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca
tān vā haniṣyāmi sametya saṃkhye; yāsyāmi vā droṇamukhāya manye
53 na tv evāhaṃ na gamiṣyāmi madhyaṃ; teṣāṃ śūrāṇām iti mā śalya viddhi
mitradroho marṣaṇīyo na me 'yaṃ; tyaktvā prāṇān anuyāsyāmi droṇam
54prājñasya mūḍhasya ca jīvitānte; prāṇapramokṣo 'ntakavaktragasya
ato vidvann abhiyāsyāmi pārthaṃ; diṣṭaṃ na śakyaṃ vyativartituṃ vai
55kalyāṇavṛttaḥ satataṃ hi rājan; vaicitravīryasya suto mamāsīt
tasyārthasiddhyartham ahaṃ tyajāmi; priyān bhogān dustyajaṃ jīvitaṃ ca
56vaiyāghracarmāṇam akūjanākṣaṃ; haimatrikośaṃ rajatatriveṇum
rathaprabarhaṃ turagaprabarhair; yuktaṃ prādān mahyam idaṃ hi rāmaḥ
57 dhanūṃṣi citrāṇi nirīkṣya śalya; dhvajaṃ gadāṃ sāyakāṃś cograrūpān
asiṃ ca dīptaṃ paramāyudhaṃ ca; śaṅkhaṃ ca śubhraṃ svanavantam ugram
58patākinaṃ vajranipātanisvanaṃ; sitāśvayuktaṃ śubhatūṇaśobhitam
imaṃ samāsthāya rathaṃ ratharṣabhaṃ; raṇe haniṣyāmy aham arjunaṃ balāt
59taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate; sadāpramattaḥ samare pāṇḍuputram
taṃ vā haniṣyāmi sametya yuddhe; yāsyāmi vā bhīṣmamukho yamāya
60yamavaruṇakuberavāsavā vā; yadi yugapat sagaṇā mahāhave
jugupiṣava ihaitya pāṇḍavaṃ; kim u bahunā saha tair jayāmi tam
61iti raṇarabhasasya katthatas; tad upaniśamya vacaḥ sa madrarāṭ
avahasad avamanya vīryavān; pratiṣiṣidhe ca jagāda cottaram
62virama virama karṇa katthanād; atirabhaso 'syati cāpy ayuktavāk
kva ca hi naravaro dhanaṃjayaḥ; kva punar iha tvam upāramābudha
63yadusadanam upendrapālitaṃ; tridivam ivāmararājarakṣitam
prasabham iha vilokya ko haret; puruṣavarāvarajām ṛte 'rjunāt
64tribhuvanasṛjam īśvareśvaraṃ; ka iha pumān bhavam āhvayed yudhi
mṛgavadhakalahe ṛte 'rjunāt; surapativīryasamaprabhāvataḥ
65asurasuramahoragān narān; garuḍapiśācasayakṣarākṣasān
iṣubhir ajayad agnigauravāt; svabhilaṣitaṃ ca havir dadau jayaḥ
66smarasi nanu yadā parair hṛtaḥ; sa ca dhṛtarāṣṭrasuto vimokṣitaḥ
dinakaraja narottamair yadā; maruṣu bahūn vinihatya tān arīn
67prathamam api palāyite tvayi; priyakalahā dhṛtarāṣṭrasūnavaḥ
smarasi nanu yadā pramocitāḥ; khacaragaṇān avajitya pāṇḍavaiḥ
68samuditabalavāhanāḥ punaḥ; puruṣavareṇa jitāḥ stha gograhe
sagurugurusutāḥ sabhīṣmakāḥ; kim u na jitaḥ sa tadā tvayārjunaḥ
69idam aparam upasthitaṃ punas; tava nidhanāya suyuddham adya vai
yadi na ripubhayāt palāyase; samaragato 'dya hato 'si sūtaja
70saṃjaya uvāca
70iti bahuparuṣaṃ prabhāṣati; pramanasi madrapatau ripustavam
bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ; kurupṛtanāpatir āha madrapam
71bhavatu bhavatu kiṃ vikatthase; nanu mama tasya ca yuddham udyatam
yadi sa jayati māṃ mahāhave; tata idam astu sukatthitaṃ tava
72evam astv iti madreśa uktvā nottaram uktavān
yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā
73sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ
nighnann amitrān samare tamo ghnan savitā yathā
74tataḥ prāyāt prītimān vai rathena; vaiyāghreṇa śvetayujātha karṇaḥ
sa cālokya dhvajinīṃ pāṇḍavānāṃ; dhanaṃjayaṃ tvarayā paryapṛcchat