Book 8 Chapter 25
1duryodhana uvāca
1evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ
sārathyam akarot tatra yatra rudro 'bhavad rathī
2rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ
tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi
3saṃjaya uvāca
3tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt
duryodhanam amitraghnaḥ prīto madrādhipas tadā
4evaṃ cen manyase rājan gāndhāre priyadarśana
tasmāt te yat priyaṃ kiṃ cit tat sarvaṃ karavāṇy aham
5yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhi cit
tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava
6yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam
mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ
7karṇa uvāca
7īśānasya yathā brahmā yathā pārthasya keśavaḥ
tathā nityaṃ hite yukto madrarāja bhajasva naḥ
8śalya uvāca
8ātmanindātmapūjā ca paranindā parastavaḥ
anācaritam āryāṇāṃ vṛttam etac caturvidham
9yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava
ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham
10ahaṃ śakrasya sārathye yogyo mātalivat prabho
apramādaprayogāc ca jñānavidyācikitsitaiḥ
11tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha
vāhayiṣyāmi turagān vijvaro bhava sūtaja