Book 8 Chapter 19
1saṃjaya uvāca
1śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam
yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ
2pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha
śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat
3satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ
sauśrutiś citrasenaś ca mitravarmā ca bhārata
4trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ
putraiś caiva maheṣvāsair nānāśastradharair yudhi
5te sṛjantaḥ śaravrātān kiranto 'rjunam āhave
abhyadravanta samare vāryoghā iva sāgaram
6te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ
agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ
7te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā
dahyamānā yathā rājañ śalabhā iva pāvakam
8satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam
mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ
9mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ
śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ
10śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ
sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat
tvaritaś candradevaṃ ca śarair ninye yamakṣayam
11athetarān mahārāja yatamānān mahārathān
pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat
12satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat
samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca
13sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ
ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā
14mādhavasya tu viddhasya tomareṇa mahāraṇe
pratodaḥ prāpatad dhastād raśmayaś ca viśāṃ pate
15sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ
vāhayām āsa tān aśvān satyasenarathaṃ prati
16viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ
satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ
17tataḥ suniśitair bāṇai rājñas tasya mahac chiraḥ
kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare
18taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat
vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa
19tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī
pātayām āsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ
20tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ
mitradevasya ciccheda kṣurapreṇa mahāyaśāḥ
suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat
21tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam
śastraughair mamṛduḥ kruddhā nādayanto diśo daśa
22abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ
aindram astram ameyātmā prāduścakre mahārathaḥ
tataḥ śarasahasrāṇi prādurāsan viśāṃ pate
23dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge
rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha
24akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha
kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge
25aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha
gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha
26śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha
kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa
27hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata
chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha
aśrūyata mahāñ śabdas tatra tatra viśāṃ pate
28sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca
śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare
29susragvīṇi suvāsāṃsi candanenokṣitāni ca
śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale
gandharvanagarākāraṃ ghoram āyodhanaṃ tadā
30nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ
hastibhiḥ patitaiś caiva turagaiś cābhavan mahī
agamyamārgā samare viśīrṇair iva parvataiḥ
31nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ
nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat
32ā tumbād avasīdanti rathacakrāṇi māriṣa
raṇe vicaratas tasya tasmiṃl lohitakardame
33sīdamānāni cakrāṇi samūhus turagā bhṛśam
śrameṇa mahatā yuktā manomārutaraṃhasaḥ
34vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā
prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge
35tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn
rarāja sa mahārāja vidhūmo 'gnir iva jvalan
36yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn
svayaṃ duryodhano rājā pratyagṛhṇād abhītavat
37tam āpatantaṃ sahasā tava putraṃ mahābalam
dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt
38sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ
sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat
39tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān
duryodhanāya cikṣepa trayodaśa śilāśitān
40caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ
pañcamena śiraḥ kāyāt sārathes tu samākṣipat
41ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam
aṣṭamena tathā khaḍgaṃ pātayām āsa bhūtale
pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam
42hatāśvāt tu rathāt tasmād avaplutya sutas tava
uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata
43taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ
abhyavartanta sahitāḥ parīpsanto narādhipam
44atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram
abhyayuḥ samare rājaṃs tato yuddham avartata
45atha tūryasahasrāṇi prāvādyanta mahāmṛdhe
kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate
yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha
46narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ
rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ
47dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge
vismāpanāny acintyāni śastravanty uttamāni ca
48ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ
anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ
na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃ cana
49muhūrtam eva tad yuddham āsīn madhuradarśanam
tata unmattavad rājan nirmaryādam avartata
50rathī nāgaṃ samāsādya vicaran raṇamūrdhani
preṣayām āsa kālāya śaraiḥ saṃnataparvabhiḥ
51nāgā hayān samāsādya vikṣipanto bahūn atha
drāvayām āsur atyugrās tatra tatra tadā tadā
52vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ
viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam
53sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe
aparāṃś cikṣipur vegāt pragṛhyātibalās tathā
54pādātair āhatā nāgā vivareṣu samantataḥ
cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa
55padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe
utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire
56nimittaṃ manyamānās tu pariṇamya mahāgajāḥ
jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca
57pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare
nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ
58nigṛhya ca gadāḥ ke cit pārśvasthair bhṛśadāruṇaiḥ
rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi
59sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ
bhūmāv amṛdnan vegena savarmāṇaṃ patākinam
60rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa
vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe
61nārācair nihataś cāpi nipapāta mahāgajaḥ
parvatasyeva śikharaṃ vajrabhagnaṃ mahītale
62yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi
keśeṣv anyonyam ākṣipya cicchidur bibhiduḥ saha
63udyamya ca bhujāv anyo nikṣipya ca mahītale
padā coraḥ samākramya sphurato vyahanac chiraḥ
64mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā
jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat
65muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata
tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam
66samāsaktasya cānyena avijñātas tathāparaḥ
jahāra samare prāṇān nānāśastrair anekadhā
67saṃsakteṣu ca yodheṣu vartamāne ca saṃkule
kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ
68lohitaiḥ sicyamānāni śastrāṇi kavacāni ca
mahāraṅgānuraktāni vastrāṇīva cakāśire
69evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam
unmattaraṅgapratimaṃ śabdenāpūrayaj jagat
70naiva sve na pare rājan vijñāyante śarāturāḥ
yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ
71svān sve jaghnur mahārāja parāṃś caiva samāgatān
ubhayoḥ senayor vīrair vyākulaṃ samapadyata
72rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ
hayaiś ca patitais tatra naraiś ca vinipātitaiḥ
73agamyarūpā pṛthivī māṃsaśoṇitakardamā
kṣaṇenāsīn mahārāja kṣatajaughapravartinī
74pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ
bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ
75evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ
aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam