Book 8 Chapter 18
1saṃjaya uvāca
1yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam
ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
2yuyutsus tu tato rājañ śitadhāreṇa patriṇā
ulūkaṃ tāḍayām āsa vajreṇendra ivācalam
3ulūkas tu tataḥ kruddhas tava putrasya saṃyuge
kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā
4tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram
anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ
5śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha
sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata
6ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ
athāsya samare kruddho dhvajaṃ ciccheda kāñcanam
7sa cchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ
papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ
8dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ
ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare
9ulūkas tasya bhallena tailadhautena māriṣa
śiraś ciccheda sahasā yantur bharatasattama
10jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ
so 'tividdho balavatā pratyapāyād rathāntaram
11taṃ nirjitya raṇe rājann ulūkas tvarito yayau
pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ
12śatānīkaṃ mahārāja śrutakarmā sutas tava
vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam
13hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ
gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa
14sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn
papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata
15tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau
apākrametāṃ yuddhārtau prekṣamāṇau parasparam
16putras tu tava saṃbhrānto vivitso ratham āviśat
śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ
17sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ
nākampayata saṃrabdho vāryogha iva parvatam
18sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam
śarair anekasāhasraiś chādayām āsa bhārata
19tāñ śarāñ śakunis tūrṇaṃ cicchedānyaiḥ patatribhiḥ
laghvastraś citrayodhī ca jitakāśī ca saṃyuge
20nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ
ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ
21tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamac charaiḥ
syālas tava mahāvīryas tatas te cukruśur janāḥ
22hatāśvo virathaś caiva chinnadhanvā ca māriṣa
dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata
vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān
23chādayām āsur atha te tava syālasya taṃ ratham
pataṃgānām iva vrātāḥ śaravrātā mahāratham
24rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ
pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ
25tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ
sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam
rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat
26tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ
vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ
27sa cchinnadhanvā samare khaḍgam udyamya nānadan
vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum
28bhrāmyamāṇaṃ tatas taṃ tu vimalāmbbaravarcasam
kālopamaṃ tato mene sutasomasya dhīmataḥ
29so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ
caturviṃśan mahārāja śikṣābalasamanvitaḥ
30saubalas tu tatas tasya śarāṃś cikṣepa vīryavān
tān āpatata evāśu ciccheda paramāsinā
31tataḥ kruddho mahārāja saubalaḥ paravīrahā
prāhiṇot sutasomasya śarān āśīviṣopamān
32ciccheda tāṃś ca khaḍgena śikṣayā ca balena ca
darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ
33tasya saṃcarato rājan maṇḍalāvartane tadā
kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham
34sa cchinnaḥ sahasā bhūmau nipapāta mahān asiḥ
avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā
35chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ
36sa cchittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ
papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ
sutasomas tato 'gacchac chrutakīrter mahāratham
37saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham
abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn
38tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate
saubalaṃ samare dṛṣṭvā vicarantam abhītavat
39tāny anīkāni dṛptāni śastravanti mahānti ca
drāvyamāṇāny adṛśyanta saubalena mahātmanā
40yathā daityacamūṃ rājan devarājo mamarda ha
tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat
41dhṛṣṭadyumnaṃ kṛpo rājan vārayām āsa saṃyuge
yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi
42niruddhaḥ pārṣatas tena gautamena balīyasā
padāt padaṃ vicalituṃ nāśaknot tatra bhārata
43gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati
vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire
44tatrāvocan vimanaso rathinaḥ sādinas tathā
droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ
45śāradvato mahātejā divyāstravid udāradhīḥ
api svasti bhaved adya dhṛṣṭadyumnasya gautamāt
46apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt
apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān
47yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam
gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge
48ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi
astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ
49pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate
ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha
50viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa
pārṣataṃ chādayām āsa niśceṣṭaṃ sarvamarmasu
51sa vadhyamānaḥ samare gautamena mahātmanā
kartavyaṃ na prajānāti mohitaḥ paramāhave
52tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata
īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadā cana
53daivayogāt tu te bāṇā nātaran marmabhedinaḥ
preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ
54vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt
avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ
55dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ
muhyate me manas tāta gātre svedaś ca jāyate
56vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai
varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ
57arjunaṃ bhīmasenaṃ vā samare prāpya sārathe
kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ
58tataḥ prāyān mahārāja sārathis tvarayan hayān
yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ
59pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa
kirañ śaraśatāny eva gautamo 'nuyayau tadā
60śaṅkhaṃ ca pūrayām āsa muhur muhur ariṃdamaḥ
pārṣataṃ prādravad yantaṃ mahendra iva śambaram
61śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam
hārdikyo vārayām āsa smayann iva muhur muhuḥ
62śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham
pañcabhir niśitair bhallair jatrudeśe samārdayat
63kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ
dhanur ekena ciccheda hasan rājan mahārathaḥ
64athānyad dhanur ādāya drupadasyātmajo balī
tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata
65tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān
preṣayām āsa rājendra te 'syābhraśyanta varmaṇaḥ
66vitathāṃs tān samālakṣya patitāṃś ca mahītale
kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī
67athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham
aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat
68kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ
dhanur anyat samādāya samārgaṇagaṇaṃ prabho
śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat
69skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha
śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ
70tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau
anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva
71anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau
rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ
72kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ
raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
73tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ
jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ
74sa tenābhihato rājan mūrchām āśu samāviśat
dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ
75apovāha raṇāt taṃ tu sārathī rathināṃ varam
hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ
76parājite tataḥ śūre drupadasya sute prabho
prādravat pāṇḍavī senā vadhyamānā samantataḥ