Book 8 Chapter 17
1saṃjaya uvāca
1hastibhis tu mahāmātrās tava putreṇa coditāḥ
dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ
2prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ
aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ
3mekalāḥ kośalā madrā daśārṇā niṣadhās tathā
gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata
4śaratomaranārācair vṛṣṭimanta ivāmbudāḥ
siṣicus te tataḥ sarve pāñcālācalam āhave
5tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam
pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat
6ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata
dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ
pracchādyamāno dviradair meghair iva divākaraḥ
7paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ
tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ
8nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān
9te mlecchaiḥ preṣitā nāgā narān aśvān rathān api
hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ
10bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ
viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ
11pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ
nārācenogravegena bhittvā marmaṇy apātayat
12tasyāvarjitanāgasya dviradād utpatiṣyataḥ
nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ
13puṇḍrasyāpatato nāgaṃ calantam iva parvatam
sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ
14vipatākaṃ viyantāraṃ vivarmadhvajajīvitam
taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt
15sahadevaṃ tu nakulo vārayitvāṅgam ārdayat
nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca
16divākarakaraprakhyān aṅgaś cikṣepa tomarān
nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat
17tathārdhacandreṇa śiras tasya ciccheda pāṇḍavaḥ
sa papāta hato mlecchas tenaiva saha dantinā
18ācāryaputre nihate hastiśikṣāviśārade
aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ
19calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ
mimardiśantas tvaritāḥ pradīptair iva parvataiḥ
20mekalotkalakāliṅgā niṣādās tāmraliptakāḥ
śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ
21taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ
pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ
22tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha
sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ
23nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca
dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca
24teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ
sahadevo jaghānāśu te petuḥ saha sādibhiḥ
25añjogatibhir āyamya prayatnād dhanur uttamam
nārācair ahanan nāgān nakulaḥ kuranandana
26tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ
śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ
27te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ
bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ
28evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ
drutaṃ senām avaikṣanta bhinnakūlām ivāpagām
29te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ
vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ
30sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm
duḥśāsano mahārāja bhrātā bhrātaram abhyayāt
31tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ
siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha
32tato bhārata kruddhena tava putreṇa dhanvinā
pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī
33sahadevas tato rājan nārācena tavātmajam
viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ
34duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave
sahadevaṃ trisaptatyā bāhvor urasi cārdayat
35sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave
vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati
36samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ
nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt
37athānyad dhanur ādāya sahadevaḥ pratāpavān
duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ
38tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam
khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ
39tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ
pātayām āsa samare sahadevo hasann iva
40tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe
sahadevarathe tūrṇaṃ pātayām āsa bhārata
41tāñ śarān samare rājan vegenāpatato bahūn
ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata
42sa nivārya mahābāṇāṃs tava putreṇa preṣitān
athāsmai subahūn bāṇān mādrīputraḥ samācinot
43tataḥ kruddho mahārāja sahadevaḥ pratāpavān
samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam
vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat
44sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat
prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ
45mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham
apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ
46parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja
duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ
47pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā
tathā sā kauravī senā mṛditā tena bhārata
48nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm
karṇo vaikartano rājan vārayām āsa vai tadā
49nakulaś ca tadā karṇaṃ prahasann idam abravīt
cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā
50yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ
tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca
51tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam
tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ
52evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ
sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ
53praharasva raṇe bāla paśyāmas tava pauruṣam
karma kṛtvā raṇe śūra tataḥ katthitum arhasi
54anuktvā samare tāta śūrā yudhyanti śaktitaḥ
sa yudhyasva mayā śaktyā vineṣye darpam adya te
55ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ
vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ
56nakulas tu tato viddhaḥ sūtaputreṇa bhārata
aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata
57tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ
triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat
58te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ
59athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ
60tataḥ kruddho mahārāja nakulaḥ paravīrahā
kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat
61athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ
ājaghne prahasan vīraḥ sarvalokamahāratham
62karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa
vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ
63athānyad dhanur ādāya karṇo vaikartanas tadā
nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat
64uraḥsthair atha tair bāṇair mādrīputro vyarocata
svaraśmibhir ivādityo bhuvane visṛjan prabhām
65nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ
athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa
66so 'nyat kārmukam ādāya samare vegavattaram
nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ
67saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ
ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ
68tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata
khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ
69tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā
śalabhānāṃ yathā vrātais tadvad āsīt samākulam
70te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ
śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva
71bāṇajālāvṛte vyomni chādite ca divākare
samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate
72niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ
vyarocatāṃ mahābhāgau bālasūryāv ivoditau
73karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ
avālīyanta rājendra vedanārtāḥ śarārditāḥ
74nakulasya tathā bāṇair vadhyamānā camūs tava
vyaśīryata diśo rājan vātanunnā ivāmbudāḥ
75te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ
śarapātam apakramya tataḥ prekṣakavat sthite
76protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ
vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ
77nidarśayantau tv astrāṇi divyāni raṇamūrdhani
chādayantau ca sahasā parasparavadhaiṣiṇau
78nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ
te tu karṇam avacchādya vyatiṣṭhanta yathā pare
79śaraveśmapraviṣṭau tau dadṛśāte na kaiś cana
candrasūryau yathā rājaṃś chādyamānau jalāgame
80tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ
pāṇḍavaṃ chādayām āsa samantāc charavṛṣṭibhiḥ
81sa cchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ
na cakāra vyathāṃ rājan bhāskaro jaladair yathā
82tataḥ prahasyādhirathiḥ śarajālāni māriṣa
preṣayām āsa samare śataśo 'tha sahasraśaḥ
83ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ
abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ
84tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ
sārathiṃ pātayām āsa rathanīḍād dhasann iva
85tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ
yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata
86athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ
patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa
śatacandraṃ tataś carma sarvopakaraṇāni ca
87hatāśvo virathaś caiva vivarmā ca viśāṃ pate
avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ
88tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ
vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ
89vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ
ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat
90sa vadhyamānaḥ samare kṛtāstreṇa balīyasā
prādravat sahasā rājan nakulo vyākulendriyaḥ
91tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ
sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata
92tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ
pariveṣam anuprāpto yathā syād vyomni candramāḥ
yathaiva ca sito meghaḥ śakracāpena śobhitaḥ
93tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi
vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ
94mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava
sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava
gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau
95evam uktvā mahārāja vyasarjayata taṃ tataḥ
vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ
smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat
96visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā
vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati
97āruroha rathaṃ cāpi sūtaputrapratāpitaḥ
niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ
98taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau
rathenātipatākena candravarṇahayena ca
99tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate
dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān
100tatrākaron mahārāja kadanaṃ sūtanandanaḥ
madhyaṃ gate dinakare cakravat pracaran prabhuḥ
101bhagnacakrai rathaiḥ ke cic chinnadhvajapatākibhiḥ
sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa
hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān
102tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ
davāgninā parītāṅgā yathaiva syur mahāvane
103bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ
bhinnagātravarāś caiva cchinnavālāś ca māriṣa
chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā
104apare trāsitā nāgā nārācaśatatomaraiḥ
tam evābhimukhā yānti śalabhā iva pāvakam
105apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ
kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam
106uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ
rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ
107hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ
cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api
108nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ
apaśyāma raṇe tatra bhrāmyamāṇān hayottamān
109prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa
hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ
110rathān hemapariṣkārān suyuktāñ javanair hayaiḥ
bhramamāṇān apaśyāma hateṣu rathiṣu drutam
111bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa
vipatākādhvajāṃś cānyāñ chinneṣāyugabandhurān
112vihīnān rathinas tatra dhāvamānān samantataḥ
sūryaputraśarais trastān apaśyāma viśāṃ pate
113viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān
tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān
114nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān
padātīn anvapaśyāma dhāvamānān samantataḥ
115śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi
karṇacāpacyutair bāṇair apaśyāma vinākṛtān
116mahān vyatikaro raudro yodhānām anvadṛśyata
karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ
117te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
tam evābhimukhā yānti pataṃgā iva pāvakam
118taṃ dahantam anīkāni tatra tatra mahāratham
kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam
119hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ
tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ
abhyadhāvata tejasvī viśīrṇakavacadhvajān
120tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ
madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ