Book 8 Chapter 15
1dhṛtarāṣṭra uvāca
1proktas tvayā pūrvam eva pravīro lokaviśrutaḥ
na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam
2tasya vistarato brūhi pravīrasyādya vikramam
śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca
3saṃjaya uvāca
3droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān
samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi
4tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate
vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati
5sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
karṇasyānīkam avadhīt paribhūta ivāntakaḥ
6tad udīrṇarathāśvaṃ ca pattipravarakuñjaram
kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam
7vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn
samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat
8dviradān prahataprothān vipatākadhvajāyudhān
sapādarakṣān avadhīd vajreṇārīn ivārihā
9saśaktiprāsatūṇīrān aśvārohān hayān api
pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān
10dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān
viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn
11caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave
dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt
12ābhāṣya cainaṃ madhuram abhi nṛtyann abhītavat
prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan
13rājan kamalapatrākṣa pradhānāyudhavāhana
vajrasaṃhananaprakhya pradhānabalapauruṣa
14muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ
dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam
15śaravarṣair mahāvegair amitrān abhivarṣataḥ
mad anyaṃ nānupaśyāmi prativīraṃ tavāhave
16rathadviradapattyaśvān ekaḥ pramathase bahūn
mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ
17mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan
varṣānte sasyahā pītho bhābhir āpūrayann iva
18saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān
mayaivaikena yudhyasva tryambakeṇāndhako yathā
19evam uktas tathety uktvā prahareti ca tāḍitaḥ
karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ
20marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ
smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ
21tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ
gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat
22teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ
catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan
23atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ
dhanurjyāṃ vitatāṃ pāṇḍyaś cicchedādityavarcasaḥ
24vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā
tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ
iṣusaṃbādham ākāśam akarod diśa eva ca
25tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ
jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ
26prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ
cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ
27athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ
prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā
28aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham
ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa
29tam antakam iva kruddham antakālāntakopamam
ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan
30parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm
ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat
31drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām
vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat
32tasya nānadataḥ ketuṃ candanāgurubhūṣitam
malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat
33sūtam ekeṣuṇā hatvā mahājaladanisvanam
dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham
34astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca
prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā
35hateśvaro dantivaraḥ sukalpitas; tvarābhisṛṣṭaḥ pratiśarmago balī
tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅgaṃ harir unnadaṃs tathā
36sa tomaraṃ bhāskararaśmisaṃnibhaṃ; balāstrasargottamayatnamanyubhiḥ
sasarja śīghraṃ pratipīḍayan gajaṃ; guroḥ sutāyādripatīśvaro nadan
37maṇipratānottamavajrahāṭakair; alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ
hato 'sy asāv ity asakṛn mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam
38tad arkacandragrahapāvakatviṣaṃ; bhṛśābhighātāt patitaṃ vicūrṇitam
mahendravajrābhihataṃ mahāvanaṃ; yathādriśṛṅgaṃ dharaṇītale tathā
39tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathā tathā
samādadhe cāntakadaṇḍasaṃnibhān; iṣūn amitrāntakarāṃś caturdaśa
40dvipasya pādāgrakarān sa pañcabhir; nṛpasya bāhū ca śiro 'tha ca tribhiḥ
jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ; sa pāṇḍyarājānucarān mahārathān
41sudīrghavṛttau varacandanokṣitau; suvarṇamuktāmaṇivajrabhūṣitau
bhujau dharāyāṃ patitau nṛpasya tau; viveṣṭatus tārkṣyahatāv ivoragau
42śiraś ca tat pūrṇaśaśiprabhānanaṃ; saroṣatāmrāyatanetram unnasam
kṣitau vibabhrāja patat sakuṇḍalaṃ; viśākhayor madhyagataḥ śaśī yathā
43samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ; samāptakarmāṇam upetya te sutaḥ
suhṛdvṛto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ