Book 8 Chapter 12
1dhṛtarāṣṭra uvāca
1yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ
anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me
2saṃjaya uvāca
2śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama
vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam
3pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham
vyakṣobhayad amitraghno mahāvāta ivārṇavam
4śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ
pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca
saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva
5suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān
sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān
bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe
6dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān
pāṇīn aratnīn asakṛd bhallaiś ciccheda pāṇḍavaḥ
7dvipān hayān rathāṃś caiva sārohān arjuno raṇe
śarair anekasāhasrai rājan ninye yamakṣayam
8taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ
vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ
nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ
9tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam
trailokyavijaye yādṛg daityānāṃ saha vajriṇā
10astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ
iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ
11chinnatriveṇucakrākṣān hatayodhāśvasārathīn
vidhvastāyudhatūṇīrān samunmathitaketanān
12saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān
vidhvastabandhurayugān viśastāyudhamaṇḍalān
rathān viśakalīkurvan mahābhrāṇīva mārutaḥ
13vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam
mahārathasahasrasya samaṃ karmārjuno 'karot
14siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ
devadundubhayo neduḥ puṣpavarṣāṇi cāpatan
keśavārjunayor mūrdhni prāha vāk cāśarīriṇī
15candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ
yau sadā bibhratur vīrau tāv imau keśavārjunau
16brahmeśānāv ivājayyau vīrāv ekarathe sthitau
sarvabhūtavarau vīrau naranārāyaṇāv ubhau
17ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata
aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe
18atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān
seṣuṇā pāṇināhūya hasan drauṇir athābravīt
19yadi māṃ manyase vīra prāptam arham ivātithim
tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me
20evam ācāryaputreṇa samāhūto yuyutsayā
bahu mene 'rjuno 'tmānam idaṃ cāha janārdanam
21saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām
yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja
22evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam
jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare
23tam āmantryaikamanasā keśavo drauṇim abravīt
aśvatthāman sthiro bhūtvā praharāśu sahasva ca
24nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām
sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau
25yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām
tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam
26ity ukto vāsudevena tathety uktvā dvijottamaḥ
vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ
27tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam
cicchedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ
28sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau
tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam
29tataḥ śarasahasrāṇi prayutāny arbudāni ca
sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam
30iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa
bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ
31karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca
rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ
32śarajālena mahatā viddhvā keśavapāṇḍavau
nanāda mudito drauṇir mahāmeghaughanisvanaḥ
33tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt
paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati
34vadhaprāptau manyate nau praveśya śaraveśmani
eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca
35aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā
vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ
36tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān
dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ
37ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā
te te tat tac charair vyāptaṃ menire 'tmānam eva ca
38te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ
krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe
39bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām
chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ
40paścāt tu śailavat petus te gajāḥ saha sādibhiḥ
vajrivajrapramathitā yathaivādricayās tathā
41gandharvanagarākārān vidhivat kalpitān rathān
vinītajavanāny uktān āsthitān yuddhadurmadān
42śarair viśakalīkurvann amitrān abhyavīvṛṣat
alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ
43dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam
vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ
44punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ
nirbibheda mahāvegais tvaran vajrīva parvatam
45tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ
yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat
46tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat
aśvatthāmābhirūpāya gṛhān atithaye yathā
47atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt
apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam
48tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ
nakṣatram abhito vyomni śukrāṅgirasayor iva
49saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ
lokatrāsakarāv āstāṃ vimārgasthau grahāv iva
50tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam
sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ
51atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam
saraśmijālanikarau yugāntārkāv ivāsatuḥ
52tato 'rjunaḥ sarvatodhāram astram; avāsṛjad vāsudevābhiguptaḥ
drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ
53sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudrakarmā
bāṇaiḥ sumuktair atitīvravegair; yair āhato mṛtyur api vyatheta
54drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ
taṃ sāśvasūtadhvajam ekavīram; āvṛtya saṃśaptakasainyam ārchat
55 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram
chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni
56carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva
ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām
57sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ
pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetuḥ
58padmārkapūrṇendusamānanāni; kirīṭamālāmukuṭotkaṭāni
bhallārdhacandrakṣurahiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram
59atha dvipair devapatidvipābhair; devāridarpolbaṇamanyudarpaiḥ
kaliṅgavaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan
60teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn
dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi
61teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī navasūryavarṇaiḥ
pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam
62tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjunavāsudevau
pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte
63tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛttaśastraiḥ
bāṇāndhakāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ
64nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī
hatāṃś ca nāgāṃs turagān padātīn; saṃsyūtadehān dadṛśū rathāṃś ca
65saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja
teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ
66tair āhatau sarvamanuṣyamukhyāv; asṛkkṣarantau dhanadendrakalpau
samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye
67athārjunaṃ prāha daśārhanāthaḥ; pramādyase kiṃ jahi yodham etam
kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān
68tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa
chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram
69āvṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya
jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ
70pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ
mantrauṣadhikriyādānair vyādhau dehād ivāhṛte
71saṃśaptakān abhimukhau prayātau keśavārjunau
vātoddhūtapatākena syandanenaughanādinā