Book 8 Chapter 11
1saṃjaya uvāca
1bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā
tvarayā parayā yukto darśayann astralāghavam
2athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ
sarvamarmāṇi saṃprekṣya marmajño laghuhastavat
3bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ
rarāja samare rājan raśmivān iva bhāskaraḥ
4tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
droṇaputram avacchādya siṃhanādam amuñcata
5śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam
lalāṭe 'bhyahanad rājan nārācena smayann iva
6lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ
yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa
7tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī
tribhir vivyādha nārācair lalāṭe vismayann iva
8lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata
prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ
9tataḥ śaraśatair drauṇim ardayām āsa pāṇḍavaḥ
na cainaṃ kampayām āsa mātariśveva parvatam
10tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ
nākampayata saṃhṛṣṭo vāryogha iva parvatam
11tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau
rathacaryāgatau śūrau śuśubhāte raṇotkaṭau
12ādityāv iva saṃdīptau lokakṣayakarāv ubhau
svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ
13kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe
kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat
14vyāghrāv iva ca saṃgrāme ceratus tau mahārathau
śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau
15abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ
meghajālair iva cchannau gagane candrabhāskarau
16prakāśau ca muhūrtena tatraivāstām ariṃdamau
vimuktau meghajālena śaśisūryau yathā divi
17apasavyaṃ tataś cakre drauṇis tatra vṛkodaram
kirañ śaraśatair ugrair dhārābhir iva parvatam
18na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam
praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ
19maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca
babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe
20caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
21anyonyasya vadhe yatnaṃ cakratus tau mahārathau
īṣatur virathaṃ caiva kartum anyonyam āhave
22tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ
tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ
23tato ghoraṃ mahārāja astrayuddham avartata
grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt
24te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata
dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ
25bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata
uklāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa
26bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ
savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam
27tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ
ati yuddhāni sarvāṇi yuddham etat tato 'dhikam
28sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm
naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati
29aho jñānena saṃyuktāv ubhau cograparākramau
aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā
30aho vīryasya sāratvam aho sauṣṭhavam etayoḥ
sthitāv etau hi samare kālāntakayamopamau
31rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau
yamau vā puruṣavyāghrau ghorarūpāv imau raṇe
32śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ
siṃhanādaś ca saṃjajñe sametānāṃ divaukasām
adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe
33tau śūrau samare rājan parasparakṛtāgasau
parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī
34krodharaktekṣaṇau tau tu krodhāt prasphuritādharau
krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau
35anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau
śarāmbudhārau samare śastravidyutprakāśinau
36tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau
anyonyasya hayān viddhvā bibhidāte parasparam
37tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave
ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau
38tau sāyakau mahārāja dyotamānau camūmukhe
ājaghnāte samāsādya vajravegau durāsadau
39tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau
nipetatur mahāvīrau svarathopasthayos tadā
40tatas tu sārathir jñātvā droṇaputram acetanam
apovāha raṇād rājan sarvakṣatrasya paśyataḥ
41tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ
apovāha rathenājau sārathiḥ śatrutāpanam