Book 8 Chapter 8
1saṃjaya uvāca
1te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe
bṛhatyau saṃprajahrāte devāsuracamūpame
2tato gajā rathāś cāśvāḥ pattayaś ca mahāhave
saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam
3pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ
uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm
4ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ
paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām
5vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ
vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ
6taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā
garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ
7hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ
vimānebhyo yathā kṣīṇe puṇye svargasadas tathā
8gadābhir anyair gurvībhiḥ parighair musalair api
pothitāḥ śataśaḥ petur vīrā vīratarai raṇe
9rathā rathair vinihatā mattā mattair dvipair dvipāḥ
sādinaḥ sādibhiś caiva tasmin paramasaṃkule
10rathā vararathair nāgair aśvārohāś ca pattibhiḥ
aśvārohaiḥ padātāś ca nihatā yudhi śerate
11rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ
rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ
12rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam
pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat
13tathā tasmin bale śūrair vadhyamāne hate 'pi ca
asmān abhyāgaman pārthā vṛkodarapurogamāḥ
14dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha
15bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ
vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ
16āpīḍino raktadantā mattamātaṅgavikramāḥ
nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ
17baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ
samānamṛtyavo rājann anīkasthāḥ parasparam
18kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ
pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ
19athāpare punaḥ śūrāś cedipāñcālakekayāḥ
karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ
20teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ
nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca
21tasya sainyasya mahato mahāmātravarair vṛtaḥ
madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ
22sa nāgapravaro 'tyugro vidhivat kalpito babhau
udayādryagryabhavanaṃ yathābhyuditabhāskaram
23tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam
tārodbhāsasya nabhasaḥ śāradasya samatviṣam
24sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ
caran madhyaṃdinārkābhas tejasā vyadahad ripūn
25taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ
āhvayāno 'bhidudrāva pramanāḥ pramanastaram
26tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ
yadṛcchayā drumavator mahāparvatayor iva
27saṃsaktanāgau tau vīrau tomarair itaretaram
balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ
28vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ
pragṛhya caiva dhanuṣī jaghnatur vai parasparam
29kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ
tau janān harṣayitvā ca siṃhanādān pracakratuḥ
30samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau
vātoddhūtapatākābhyāṃ yuyudhāte mahābalau
31tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ
śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ
32kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare
nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan
33sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ
krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān
34tato bhāskaravarṇābham añjogatimayasmayam
sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān
35tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ
daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam
36atha kārmukam ādāya mahājaladanisvanam
ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ
37sa śaraughārdito nāgo bhīmasenena saṃyuge
nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ
38tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ
mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ
39saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ
vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram
40tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ
chittvā śarāsanaṃ śatror nāgam āmitram ārdayat
41tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat
jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu
42purā nāgasya patanād avaplutya sthito mahīm
bhīmaseno ripor nāgaṃ gadayā samapothayat
43tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam
udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ
44sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam
vajraprarugṇam acalaṃ siṃho vajrahato yathā
45nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram
prādravad vyathitā senā tvadīyā bharatarṣabha