Book 8 Chapter 6
1saṃjaya uvāca
1hate droṇe maheṣvāse tasminn ahani bhārata
kṛte ca moghasaṃkalpe droṇaputre mahārathe
2dravamāṇe mahārāja kauravāṇāṃ bale tathā
vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha
3tam avasthitam ājñāya putras te bharatarṣabha
dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat
4svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ
yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata
5labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā
saṃdhyākālaṃ samāsādya pratyāhāram akārayat
6kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam
kuravo 'tmahitaṃ mantraṃ mantrayāṃ cakrire tadā
7paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca
varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ
8tato duryodhano rājā sāmnā paramavalgunā
tān ābhāṣya maheṣvāsān prāptakālam abhāṣata
9matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram
evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ
10evam ukte narendreṇa narasiṃhā yuyutsavaḥ
cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā
11teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām
samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ
ācāryaputro medhāvī vākyajño vākyam ādade
12rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ
upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ
13lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ
nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ
14na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati
sunītair iha sarvārthair daivam apy anulomyate
15te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam
karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn
16tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā
prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham
17svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ
duryodhano mahārāja rādheyam idam abravīt
18karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi
tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ
19śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate
bhavān prājñatamo nityaṃ mama caiva parā gatiḥ
20bhīṣmadroṇāv atirathau hatau senāpatī mama
senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ
21vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye
mānitau ca mayā vīrau rādheya vacanāt tava
22pitāmahatvaṃ saṃprekṣya pāṇḍuputrā mahāraṇe
rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha
23nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ
śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave
24hate tasmin mahābhāge śaratalpagate tadā
tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ
25tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge
sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram
26nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama
tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan
27bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ
pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat
28sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi
abhiṣecaya senānye svayam ātmānam ātmanā
29devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ
tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me
jahi śatrugaṇān sarvān mahendra iva dānavān
30avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham
draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ
tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm
31bhavaty avasthite yat te pāṇḍavā gatacetasaḥ
bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha
32yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā
vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ
33karṇa uvāca
33uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau
jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān
34senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ
sthiro bhava mahārāja jitān viddhi ca pāṇḍavān
35saṃjaya uvāca
35evam ukto mahātejās tato duryodhano nṛpaḥ
uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ
senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ
36tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā
duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ
śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ
37toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ
maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ
38audumbare samāsīnam āsane kṣaumasaṃvṛtam
śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ
39jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave
iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha
40jahi pārthān sapāñcālān rādheya vijayāya naḥ
udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ
41na hy alaṃ tvad visṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ
kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane
42na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ
āttaśastrasya samare mahendrasyeva dānavāḥ
43abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ
vyatyaricyata rūpeṇa divākara ivāparaḥ
44senāpatyena rādheyam abhiṣicya sutas tava
amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ
45karṇo 'pi rājan saṃprāpya senāpatyam ariṃdamaḥ
yogam ājñāpayām āsa sūryasyodayanaṃ prati
46tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata
devair iva yathā skandaḥ saṃgrāme tārakāmaye