Book 8 Chapter 1
1vaiśaṃpāyana uvāca
1tato droṇe hate rājan duryodhanamukhā nṛpāḥ
bhṛśam udvignamanaso droṇaputram upāgaman
2te droṇam upaśocantaḥ kaśmalābhihataujasaḥ
paryupāsanta śokārtās tataḥ śāradvatīsutam
3muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ
rātryāgame mahīpālāḥ svāni veśmāni bhejire
4viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ
duḥśāsano 'tha śakunir na nidrām upalebhire
5te veśmasv api kauravya pṛthvīśā nāpnuvan sukham
cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire
6sahitās te niśāyāṃ tu duryodhananiveśane
atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām
7yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām
tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ
8cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān
kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām
9tataḥ prabhāte vimale sthitā diṣṭasya śāsane
cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā
10te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata
yogam ājñāpayām āsur yuddhāya ca viniryayuḥ
11karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ
vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ
12niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ
vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ
13tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ
śibirān niryayū rājan yuddhāya kṛtaniścayāḥ
14tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam
kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām
15tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ
karṇe senāpatau rājann abhūd adbhutadarśanam
16tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ
paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ
17tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram
ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale
18janamejaya uvāca
18āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ
yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ
19sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam
kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ
20yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ
tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat
21durmaraṃ bata manye 'haṃ nṛṇāṃ kṛcchre 'pi vartatām
yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ
22tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca
droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca
23tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān
śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija
24etan me sarvam ācakṣva vistareṇa tapodhana
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
25vaiśaṃpāyana uvāca
25hate karṇe mahārāja niśi gāvalgaṇis tadā
dīno yayau nāgapuram aśvair vātasamair jave
26sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ
jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam
27sa samudvīkṣya rājānaṃ kaśmalābhihataujasam
vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha
28saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim
hā kaṣṭam iti coktvā sa tato vacanam ādade
29saṃjayo 'haṃ kṣitipate kaccid āste sukhaṃ bhavān
svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi
30hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ
agṛhītāny anusmṛtya kaccin na kuruṣe vyathām
31rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale
nagṛhītam anusmṛtya kaccin na kuruṣe vyathām
32suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ
nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām
33tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim
sudīrgham abhiniḥśvasya duḥkhārta idam abravīt
34gāṅgeye nihate śūre divyāstravati saṃjaya
droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ
35yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi
ahany ahani tejasvī nijaghne vasusaṃbhavaḥ
36sa hato yajñasenasya putreṇeha śikhaṇḍinā
pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ
37bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane
sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ
38yasya prasādāt kaunteyā rājaputrā mahābalāḥ
mahārathatvaṃ saṃprāptās tathānye vasudhādhipāḥ
39taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge
satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ
40trailokye yasya śāstreṣu na pumān vidyate samaḥ
taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ
41saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā
dhanaṃjayena vikramya gamite yamasādanam
42nārāyaṇāstre nihate droṇaputrasya dhīmataḥ
hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ
43vipradrutān ahaṃ manye nimagnaḥ śokasāgare
plavamānān hate droṇe sannanaukān ivārṇave
44duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ
madrarājasya śalyasya drauṇeś caiva kṛpasya ca
45matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya
viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham
46etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe
ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ
47saṃjaya uvāca
47pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa
tac chrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ
48yasmād abhāvī bhāvī vā bhaved artho naraṃ prati
aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ
49dhṛtarāṣṭra uvāca
49na vyathā śṛṇvataḥ kā cid vidyate mama saṃjaya
diṣṭam etat purā manye kathayasva yathecchakam