Book 7 Chapter 172
1saṃjaya uvāca
1tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ
nyavārayad ameyātmā droṇaputravadhepsayā
2tatas te sainikā rājan naiva tatrāvatasthire
saṃsthāpyamānā yatnena govindenārjunena ca
3eka eva tu bībhatsuḥ somakāvayavaiḥ saha
matsyair anyaiś ca saṃdhāya kauravaiḥ saṃnyavartata
4tato drutam atikramya siṃhalāṅgūlaketanam
savyasācī maheṣvāsam aśvatthāmānam abravīt
5yā śaktir yac ca te vīryaṃ yaj jñānaṃ yac ca pauruṣam
dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaś ca te
yac ca bhūyo 'sti tejas tat paramaṃ mama darśaya
6sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ
kālānalasamaprakhyo dviṣatām antako yudhi
samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam
7dhṛtarāṣṭra uvāca
7ācāryaputro mānārho balavāṃś cāpi saṃjaya
prītir dhanaṃjaye cāsya priyaś cāpi sa vāsaveḥ
8na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam
atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt
9saṃjaya uvāca
9yuvarāje hate caiva vṛddhakṣatre ca paurave
iṣvastravidhisaṃpanne mālave ca sudarśane
10dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite
yudhiṣṭhirasya tair vākyair marmaṇy api ca ghaṭṭite
11antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho
abhūtapūrvo bībhatsor duḥkhān manyur ajāyata
12tasmād anarham aślīlam apriyaṃ drauṇim uktavān
mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā
13evam uktaḥ śvasan krodhān maheṣvāsatamo nṛpa
pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā
drauṇiś cukopa pārthāya kṛṣṇāya ca viśeṣataḥ
14sa tu yatto rathe sthitvā vāry upaspṛśya vīryavān
devair api sudurdharṣam astram āgneyam ādade
15dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ
so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam
sarvataḥ krodham āviśya cikṣepa paravīrahā
16tatas tumulam ākāśe śaravarṣam ajāyata
vavuś ca śiśirā vātāḥ sūryo naiva tatāpa ca
17cukruśur dānavāś cāpi dikṣu sarvāsu bhairavam
rudhiraṃ cāpi varṣanto vinedus toyadāmbare
18pakṣiṇaḥ paśavo gāvo munayaś cāpi suvratāḥ
paramaṃ prayatātmāno na śāntim upalebhire
19bhrāntasarvamahābhūtam āvarjitadivākaram
trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam
20śaratejo 'bhisaṃtaptā nāgā bhūmiśayās tathā
niḥśvasantaḥ samutpetus tejo ghoraṃ mumukṣavaḥ
21jalajāni ca sattvāni dahyamānāni bhārata
na śāntim upajagmur hi tapyamānair jalāśayaiḥ
22diśaḥ khaṃ pradiśaś caiva bhuvaṃ ca śaravṛṣṭayaḥ
uccāvacā nipetur vai garuḍānilaraṃhasaḥ
23taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ
pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ
24dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ
nadanto bhairavān nādāñ jaladopamanisvanān
25apare pradrutās tatra dahyamānā mahāgajāḥ
tresus tathāpare ghore vane dāvāgnisaṃvṛtāḥ
26drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa
aśvavṛndāny adṛśyanta rathavṛndāni cābhibho
apatanta rathaughāś ca tatra tatra sahasraśaḥ
27tat sainyaṃ bhagavān agnir dadāha yudhi bhārata
yugānte sarvabhūtāni saṃvartaka ivānalaḥ
28dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave
prahṛṣṭās tāvakā rājan siṃhanādān vinedire
29tatas tūryasahasrāṇi nānāliṅgāni bhārata
tūrṇam ājaghnire hṛṣṭās tāvakā jitakāśinaḥ
30kṛtsnā hy akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ
tamasā saṃvṛte loke nādṛśyata mahāhave
31naiva nas tādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam
yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā
32arjunas tu mahārāja brāhmam astram udairayat
sarvāstrapratighātāya vihitaṃ padmayoninā
33tato muhūrtād iva tat tamo vyupaśaśāma ha
pravavau cānilaḥ śīto diśaś ca vimalābhavan
34tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām
anabhijñeyarūpāṃ ca pradagdhām astramāyayā
35tato vīrau maheṣvāsau vimuktau keśavārjunau
sahitau saṃpradṛśyetāṃ nabhasīva tamonudau
36sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ
prababhau sa ratho muktas tāvakānāṃ bhayaṃkaraḥ
37tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha
pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata
38hatāv iti tayor āsīt senayor ubhayor matiḥ
tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau
39tāv akṣatau pramuditau dadhmatur vārijottamau
dṛṣṭvā pramuditān pārthāṃs tvadīyā vyathitābhavan
40vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ
muhūrtaṃ cintayām āsa kiṃ tv etad iti māriṣa
41cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ
niḥśvasan dīrgham uṣṇaṃ ca vimanāś cābhavat tadā
42tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ
dhig dhik sarvam idaṃ mithyety uktvā saṃprādravad raṇāt
43tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam
āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha
44taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha
sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat
45bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet
astraṃ tv idaṃ kathaṃ mithyā mama kaś ca vyatikramaḥ
46adharottaram etad vā lokānāṃ vā parābhavaḥ
yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ
47nāsurāmaragandharvā na piśācā na rākṣasāḥ
na sarpayakṣapatagā na manuṣyāḥ kathaṃ cana
48utsahante 'nyathā kartum etad astraṃ mayeritam
tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat
49kenemau martyadharmāṇau nāvadhīt keśavārjunau
etat prabrūhi bhagavan mayā pṛṣṭo yathātatham
50vyāsa uvāca
50mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt
tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu
51yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ
ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt
52sa tapas tīvram ātasthe mainākaṃ girim āsthitaḥ
ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ
53ṣaṣṭiṃ varṣasahasrāṇi tāvanty eva śatāni ca
aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ
54athāparaṃ tapas taptvā dvis tato 'nyat punar mahat
dyāvāpṛthivyor vivaraṃ tejasā samapūrayat
55sa tena tapasā tāta brahmabhūto yadābhavat
tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim
56dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram
aṇīyasām aṇīyāṃsaṃ bṛhadbhyaś ca bṛhattaram
57rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param
gacchatas tiṣṭhato vāpi sarvabhūtahṛdi sthitam
58durvāraṇaṃ durdṛśaṃ tigmamanyuṃ; mahātmānaṃ sarvaharaṃ pracetasam
divyaṃ cāpam iṣudhī cādadānaṃ; hiraṇyavarmāṇam anantavīryam
59pinākinaṃ vajriṇaṃ dīptaśūlaṃ; paraśvadhiṃ gadinaṃ svāyatāsim
subhruṃ jaṭāmaṇḍalacandramauliṃ; vyāghrājinaṃ parighaṃ daṇḍapāṇim
60śubhāṅgadaṃ nāgayajñopavītiṃ; viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ
ekībhūtaṃ tapasāṃ saṃnidhānaṃ; vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ
61jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau; tathā vāyvagnī pratimānaṃ jagac ca
nālaṃ draṣṭuṃ yamajaṃ bhinnavṛttā; brahmadviṣaghnam amṛtasya yonim
62 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ; kṣīṇe pāpe manasā ye viśokāḥ
sa tanniṣṭhas tapasā dharmam īḍyaṃ; tadbhaktyā vai viśvarūpaṃ dadarśa
dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ; saṃhṛṣṭātmā mumude devadevam
63akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim
tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam
64varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum
ajam īśānam avyagraṃ kāraṇātmānam acyutam
65abhivādyātha rudrāya sadyo 'ndhakanipātine
padmākṣas taṃ virūpākṣam abhituṣṭāva bhaktimān
66tvat saṃbhūtā bhūtakṛto vareṇya; goptāro 'dya bhuvanaṃ pūrvadevāḥ
āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purā purāṇāṃ tava deva sṛṣṭim
67surāsurān nāgarakṣaḥpiśācān; narān suparṇān atha gandharvayakṣān
pṛthagvidhān bhūtasaṃghāṃś ca viśvāṃs; tvatsaṃbhūtān vidma sarvāṃs tathaiva
aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ; maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam
68rūpaṃ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṃ salilaṃ gandha urvī
kāmo brahmā brahma ca brāhmaṇāś ca; tvatsaṃbhūtaṃ sthāsnu cariṣṇu cedam
69 adbhyaḥ stokā yānti yathā pṛthaktvaṃ; tābhiś caikyaṃ saṃkṣaye yānti bhūyaḥ
evaṃ vidvān prabhavaṃ cāpy ayaṃ ca; hitvā bhūtānāṃ tatra sāyujyam eti
70divyāvṛtau mānasau dvau suparṇāv; avākśākhaḥ pippalaḥ sapta gopāḥ
daśāpy anye ye puraṃ dhārayanti; tvayā sṛṣṭās te hi tebhyaḥ paras tvam
bhūtaṃ bhavyaṃ bhavitā cāpy adhṛṣyaṃ; tvatsaṃbhūtā bhuvanānīha viśvā
71bhaktaṃ ca māṃ bhajamānaṃ bhajasva; mā rīriṣo mām ahitāhitena
ātmānaṃ tvām ātmano 'nanyabhāvo; vidvān evaṃ gacchati brahma śukram
72astauṣaṃ tvāṃ tava saṃmānam icchan; vicinvan vai savṛṣaṃ devavarya
sudurlabhān dehi varān mameṣṭān; abhiṣṭutaḥ pratikārṣīś ca mā mām
73tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk
arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ
74nīlakaṇṭha uvāca
74matprasādān manuṣyeṣu devagandharvayoniṣu
aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi
75na ca tvā prasahiṣyanti devāsuramahoragāḥ
na piśācā na gandharvā na narā na ca rākṣasāḥ
76na suparṇās tathā nāgā na ca viśve viyonijāḥ
na kaś cit tvāṃ ca devo 'pi samareṣu vijeṣyati
77na śastreṇa na vajreṇa nāgninā na ca vāyunā
nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā
78kaś cit tava rujaṃ kartā matprasādāt kathaṃ cana
api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ
79vyāsa uvāca
79evam ete varā labdhāḥ purastād viddhi śauriṇā
sa eṣa devaś carati māyayā mohayañ jagat
80tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim
tulyam etena devena taṃ jānīhy arjunaṃ sadā
81tāv etau pūrvadevānāṃ paramopacitāv ṛṣī
lokayātrāvidhānārthaṃ saṃjāyete yuge yuge
82tathaiva karmaṇaḥ kṛtsnaṃ mahatas tapaso 'pi ca
tejomanyuś ca vidvaṃs tvaṃ jāto raudro mahāmate
83sa bhavān devavat prājño jñātvā bhavamayaṃ jagat
avākarṣas tvam ātmānaṃ niyamais tatpriyepsayā
84śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham
ījivāṃs tvaṃ japair homair upahāraiś ca mānada
85sa tathā pūjyamānas te pūrvadevo 'py atūtuṣat
puṣkalāṃś ca varān prādāt tava vidvan hṛdi sthitān
86janmakarmatapoyogās tayos tava ca puṣkalāḥ
tābhyāṃ liṅge 'rcito devas tvayārcāyāṃ yuge yuge
87sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum
ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatāḥ
88evaṃ devā yajanto hi siddhāś ca paramarṣayaḥ
prārthayanti paraṃ loke sthānam eva ca śāśvatam
89sa eṣa rudrabhaktaś ca keśavo rudrasaṃbhavaḥ
kṛṣṇa eva hi yaṣṭavyo yajñaiś caiṣa sanātanaḥ
90sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum
tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ
91saṃjaya uvāca
91tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ
namaścakāra rudrāya bahu mene ca keśavam
92hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye
varūthinīm abhipretya avahāram akārayat
93tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate
kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite
94yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm
brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ