Book 7 Chapter 171
1saṃjaya uvāca
1bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ
tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot
2nālakṣayata taṃ kaś cid vāruṇāstreṇa saṃvṛtam
arjunasya laghutvāc ca saṃvṛtatvāc ca tejasaḥ
3sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ
agnāv agnir iva nyasto jvālāmālī sudurdṛśaḥ
4yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati
samāpetus tathā bāṇā bhīmasenarathaṃ prati
5sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa
saṃvṛtā droṇaputreṇa pāvakāntargatābhavan
6yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram
gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot
7sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ
tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana
8vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati
udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave
9sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasaḥ
yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān
10arjuno vāsudevaś ca tvaramāṇau mahādyutī
avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ
11tatas tad droṇaputrasya tejo 'strabalasaṃbhavam
vigāhya tau subalinau māyayāviśatāṃ tadā
12nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ
vāruṇāstraprayogāc ca vīryavattvāc ca kṛṣṇayoḥ
13tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca
nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt
14apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ
vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam
15tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana
vāryamāṇo 'pi kaunteya yad yuddhān na nivartase
16yadi yuddhena jeyāḥ syur ime kauravanandanāḥ
vayam apy atra yudhyema tathā ceme nararṣabhāḥ
17rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ
tasmāt tvam api kaunteya rathāt tūrṇam apākrama
18evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat
niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam
19yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi
tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam
20tasmin praśānte vidhinā tadā tejasi duḥsahe
babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca
21pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ
vāhanāni ca hṛṣṭāni yodhāś ca manujeśvara
22vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata
babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ
23hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata
astravyuparamād dhṛṣṭaṃ tava putrajighāṃsayā
24vyavasthite bale tasminn astre pratihate tathā
duryodhano mahārāja droṇaputram athābravīt
25aśvatthāman punaḥ śīghram astram etat prayojaya
vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ
26aśvatthāmā tathoktas tu tava putreṇa māriṣa
sudīnam abhiniḥśvasya rājānam idam abravīt
27naitad āvartate rājann astraṃ dvir nopapadyate
āvartayan nihanty etat prayoktāraṃ na saṃśayaḥ
28eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān
anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa
29parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ
nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ
30duryodhana uvāca
30ācāryaputra yady etad dvir astraṃ na prayujyate
anyair gurughnā vadhyantām astrair astravidāṃ vara
31tvayi hy astrāṇi divyāni yathā syus tryambake tathā
icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ
32dhṛtarāṣṭra uvāca
32tasminn astre pratihate droṇe copadhinā hate
tathā duryodhanenokto drauṇiḥ kim akarot punaḥ
33dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān
nārāyaṇāstranirmuktāṃś carataḥ pṛtanāmukhe
34saṃjaya uvāca
34jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ
sakrodho bhayam utsṛjya abhidudrāva pārṣatam
35abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ
pañcabhiś cātivegena vivyādha puruṣarṣabham
36dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam
droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām
37sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ
hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śaraiḥ
38viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm
ādadat sarvalokasya prāṇān iva mahāraṇe
39pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ
drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam
40tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani
avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ
41taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ
vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran
42dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke
chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat
43vyaśvasūtarathaṃ cainaṃ drauṇiś cakre mahāhave
tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ
44pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate
saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam
45dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam
śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati
46aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat
viṃśatyā punar āhatya nānārūpair amarṣaṇam
vivyādha ca tathā sūtaṃ caturbhiś caturo hayān
47so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ
yuyudhānena vai drauṇiḥ prahasan vākyam abravīt
48śaineyābhyavapattiṃ te jānāmy ācāryaghātinaḥ
na tv enaṃ trāsyasi mayā grastam ātmānam eva ca
49evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam
vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ
50sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram
viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ
51sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ
vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ
52sīdan rudhirasiktaś ca rathopastha upāviśat
sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram
53athānyena supuṅkhena śareṇa nataparvaṇā
ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ
54sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ
sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam
55taṃ mattam iva siṃhena rājan kuñjaram arditam
javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ
56kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ
yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ
pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam
57āśīviṣābhair viṃśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ
ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān
58saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat
mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram
59tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ
yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ
60yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām
pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ
61tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam
bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca
punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda
62 tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca
dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ
63āsīnasya svarathaṃ tūgratejāḥ; sudarśanasyendraketuprakāśau
bhujau śiraś cendrasamānavīryas; tribhiḥ śarair yugapat saṃcakarta
64sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ
chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta
65yuvānam indīvaradāmavarṇaṃ; cedipriyaṃ yuvarājaṃ prahasya
bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam
66tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ
dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ
67tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ
dhṛṣṭadyumnarathaṃ bhītās tyaktvā saṃprādravan diśaḥ
68tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ
abhyavartata vegena kālavat pāṇḍuvāhinīm
69te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ
droṇaputraṃ bhayād rājan dikṣu sarvāsu menire