Book 7 Chapter 165
1saṃjaya uvāca
1krūram āyodhanaṃ jajñe tasmin rājasamāgame
rudrasyeva hi kruddhasya nighnatas tu paśūn yathā
2hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata
chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge
3bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ
sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat
4bāṇapātanikṛttās tu yodhās te kurusattama
ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave
5vartamāne tathā yuddhe ghore devāsuropame
abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ
abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ
6eṣa vai pārṣato vīro bhāradvājena saṃgataḥ
ghaṭate ca yathāśakti bhāradvājasya nāśane
7yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe
adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ
te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata
8yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ
abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ
9tān samāpatataḥ sarvān bhāradvājo mahārathaḥ
abhyadravata vegena martavyam iti niścitaḥ
10prayāte satyasaṃdhe tu samakampata medinī
vavur vātāḥ sanirghātās trāsayanto varūthinīm
11papāta mahatī colkā ādityān nirgateva ha
dīpayantīva tāpena śaṃsantīva mahad bhayam
12jajvaluś caiva śastrāṇi bhāradvājasya māriṣa
rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan
13hataujā iva cāpy āsīd bhāradvājo mahārathaḥ
ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati
suyuddhena tataḥ prāṇān utsraṣṭum upacakrame
14tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ
nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe
15hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ
daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ
16so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ
kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ
17pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī
aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt
18tataḥ svaratham āropya pāñcālyam arimardanaḥ
abravīd abhisaṃprekṣya droṇam asyantam antikāt
19na tvad anya ihācāryaṃ yoddhum utsahate pumān
tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ
20sa tathokto mahābāhuḥ sarvabhārasahaṃ navam
abhipatyādade kṣipram āyudhapravaraṃ dṛḍham
21saṃrabdhaś ca śarān asyan droṇaṃ durvāraṇaṃ raṇe
vivārayiṣur ācāryaṃ śaravarṣair avākirat
22tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau
udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśaḥ
23sa mahāstrair mahārāja droṇam ācchādayad raṇe
nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ
24sa vasātīñ śibīṃś caiva bāhlīkān kauravān api
rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ
25dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān
babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ
26tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ
marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt
27tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham
śanakair iva rājendra droṇaṃ vacanam abravīt
28yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ
svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet
29ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ
tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittamaḥ
30śvapākavan mlecchagaṇān hatvā cānyān pṛthagvidhān
ajñānān mūḍhavad brahman putradāradhanepsayā
31ekasyārthe bahūn hatvā putrasyādharmavid yathā
svakarmasthān vikarmastho na vyapatrapase katham
32sa cādya patitaḥ śete pṛṣṭenāveditas tava
dharmarājena tad vākyaṃ nātiśaṅkitum arhasi
33evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ
sarvāṇy astrāṇi dharmātmā hātukāmo 'bhyabhāṣata
karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca
34saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ
pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham
35iti tatra mahārāja prākrośad drauṇim eva ca
utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca
abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān
36tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ
khaḍgī rathād avaplutya sahasā droṇam abhyayāt
37hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca
droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam
38hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan
droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthitaḥ
39tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ
divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam
40dvau sūryāv iti no buddhir āsīt tasmiṃs tathā gate
ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ
samapadyata cārkābhe bhāradvājaniśākare
41nimeṣamātreṇa ca taj jyotir antaradhīyata
āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām
brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite
42vayam eva tadādrākṣma pañca mānuṣayonayaḥ
yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim
43ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ
vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ
44anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ
mahimānaṃ mahārāja yogamuktasya gacchataḥ
45gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ
nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ
ācāryaṃ yogam āsthāya brahmalokam ariṃdamam
46vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram
dhikkṛtaḥ pārṣatas taṃ tu sarvabhūtaiḥ parāmṛśat
47tasya mūrdhānam ālambya gatasattvasya dehinaḥ
kiṃ cid abruvataḥ kāyād vicakartāsinā śiraḥ
48harṣeṇa mahatā yukto bhāradvāje nipātite
siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave
49ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ
tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat
50uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ
jīvantam ānayācāryaṃ mā vadhīr drupadātmaja
51na hantavyo na hantavya iti te sainikāś ca ha
utkrośann arjunaś caiva sānukrośas tam ādravat
52krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ
dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham
53śoṇitena pariklinno rathād bhūmim ariṃdamaḥ
lohitāṅga ivādityo durdarśaḥ samapadyata
evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ
54dhṛṣṭadyumnas tu tad rājan bhāradvājaśiro mahat
tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat
55te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ
palāyanakṛtotsāhā dudruvuḥ sarvatodiśam
56droṇas tu divam āsthāya nakṣatrapatham āviśat
aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa
57ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca
vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva
apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim
58hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ
abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata
59nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ
tāvakā nihate droṇe gatāsava ivābhavan
60parājayam athāvāpya paratra ca mahad bhayam
ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ
61anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ
nādhyagacchaṃs tadā rājan kabandhāyutasaṃkule
62pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ
bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān
63bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ
varūthinyām anṛtyetāṃ pariṣvajya parasparam
64abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam
bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata
sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge
65etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ
bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍavaḥ
66tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi
kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ
67pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate
arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan
68tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ
hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ
69vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ
ārtasvareṇa mahatā putraṃ te paryavārayan
70rajasvalā vepamānā vīkṣamāṇā diśo daśa
aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate
71sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva
aśaknuvann avasthātum apāyāt tanayas tava
72kṣutpipāsāpariśrāntās te yodhās tava bhārata
ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan
73bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam
viparyāsaṃ yathā meror vāsavasyeva nirjayam
74amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam
trastarūpatarā rājan kauravāḥ prādravan bhayāt
75gāndhārarājaḥ śakunis trastas trastataraiḥ saha
hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ
76varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm
parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt
77rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm
madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt
78hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ
vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan
79bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ
kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ
80padātigaṇasaṃyuktas trasto rājan bhayārditaḥ
ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam
81darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ
duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ
82gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ
duryodhano mahārāja prāyāt tatra mahārathaḥ
83gajān rathān samāruhya parasyāpi hayāñ janāḥ
prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ
84nedam astīti puruṣā hatotsāhā hataujasaḥ
utsṛjya kavacān anye prādravaṃs tāvakā vibho
85anyonyaṃ te samākrośan sainikā bharatarṣabha
tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire
86dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān
adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan
87dravamāṇe tathā sainye trastarūpe hataujasi
pratisrota iva grāho droṇaputraḥ parān iyāt
88hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ
kathaṃ cit saṃkaṭān mukto mattadviradavikramaḥ
89dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam
duryodhanaṃ samāsādya droṇaputro 'bravīd idam
90kim iyaṃ dravate senā trastarūpeva bhārata
dravamāṇāṃ ca rājendra nāvasthāpayase raṇe
91tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa
karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ
92anyeṣv api ca yuddheṣu naiva senādravat tadā
kaccit kṣemaṃ mahābāho tava sainyasya bhārata
93kasminn idaṃ hate rājan rathasiṃhe balaṃ tava
etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava
94tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam
ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ
95bhinnā naur iva te putro nimagnaḥ śokasāgare
bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam
96tataḥ śāradvataṃ rājā savrīḍam idam abravīt
śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam
97atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ
śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ
98kṛpa uvāca
98vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham
prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ
99tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ
anyonyam abhigarjantaḥ śastrair dehān apātayan
100tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ
ahanac chātravān bhallaiḥ śataśo 'tha sahasraśaḥ
101pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ
saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ
102sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām
droṇo brahmāstranirdagdhaṃ preṣayām āsa mṛtyave
103ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat
104kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu
amarṣavaśam āpannāḥ pāñcālā vimukhābhavan
105teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit
divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ
106sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān
madhyaṃgata ivādityo duṣprekṣyas te pitābhavat
107te dahyamānā droṇena sūryeṇeva virājatā
dagdhavīryā nirutsāhā babhūvur gatacetasaḥ
108tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ
jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt
109naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ
api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ
110te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ
yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ
111aśvatthāmni hate naiṣa yudhyed iti matir mama
hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā naraḥ
112etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ
arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ
113bhīmasenas tu savrīḍam abravīt pitaraṃ tava
aśvatthāmā hata iti tac cābudhyata te pitā
114sa śaṅkamānas tan mithyā dharmarājam apṛcchata
hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsalaḥ
115tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ
aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta
bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ
116upasṛtya tadā droṇam uccair idam abhāṣata
yasyārthe śastram ādhatse yam avekṣya ca jīvasi
putras te dayito nityaṃ śo 'śvatthāmā nipātitaḥ
117tac chrutvā vimanās tatra ācāryo mahad apriyam
niyamya divyāny astrāṇi nāyudhyata yathā purā
118taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam
pāñcālarājasya sutaḥ krūrakarmā samādravat
119taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ
divyāny astrāṇy athotsṛjya raṇe prāya upāviśat
120tato 'sya keśān savyena gṛhītvā pāṇinā tadā
pārṣataḥ krośamānānāṃ vīrāṇām acchinac chiraḥ
121na hantavyo na hantavya iti te sarvato 'bruvan
tathaiva cārjuno vāhād avaruhyainam ādravat
122udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ
jīvantam ānayācāryaṃ mā vadhīr iti dharmavit
123tathāpi vāryamāṇena kauravair arjunena ca
hata eva nṛśaṃsena pitā tava nararṣabha
124sainikāś ca tataḥ sarve prādravanta bhayārditāḥ
vayaṃ cāpi nirutsāhā hate pitari te 'nagha
125saṃjaya uvāca
125tac chrutvā droṇaputras tu nidhanaṃ pitur āhave
krodham āhārayat tīvraṃ padāhata ivoragaḥ