Book 7 Chapter 164
1saṃjaya uvāca
1tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye
duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat
2sa tu rukmarathāsakto duḥśāsanaśarārditaḥ
amarṣāt tava putrasya śarair vāhān avākirat
3kṣaṇena sa rathas tasya sadhvajaḥ sahasārathiḥ
nādṛśyata mahārāja pārṣatasya śaraiś citaḥ
4duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ
nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ
5sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ
kirañ śarasahasrāṇi droṇam evābhyayād raṇe
6pratyapadyata hārdikyaḥ kṛtavarmā tadantaram
sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan
7taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau
droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam
8saṃprahāram akurvaṃs te sarve sapta mahārathāḥ
amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ
9śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ
āryaṃ yuddham akurvanta parasparajigīṣavaḥ
10śuklābhijanakarmāṇo matimanto janādhipāḥ
dharmayuddham ayudhyanta prekṣanto gatim uttamām
11na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca
nātra karṇī na nālīko na lipto na ca vastakaḥ
12na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ
iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ
13ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan
suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca
14tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam
caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha
15dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān
yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt
16nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ
samasajjanta catvāro vātāḥ parvatayor iva
17dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau
samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata
18dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam
yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat
19duryodhano mahārāja kirañ śoṇitabhojanān
taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata
20tau parasparam āsādya samīpe kurumādhavau
hasamānau nṛśārdūlāv abhītau samagacchatām
21bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau
anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ
22atha duryodhano rājā sātyakiṃ pratyabhāṣata
priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ
23dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam
dhig astu kṣātram ācāraṃ dhig astu balam aurasam
24yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava
tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava
25smarāmi tāni sarvāṇi bālye vṛttāni yāni nau
tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire
kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata
26taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata
prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit
27neyaṃ sabhā rājaputra na cācāryaniveśanam
yatra krīḍitam asmābhis tadā rājan samāgataiḥ
28duryodhana uvāca
28kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava
kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ
29kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā
yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ
30saṃjaya uvāca
30taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt
evaṃvṛttaṃ sadā kṣatraṃ yad dhantīha gurūn api
31yadi te 'haṃ priyo rājañ jahi māṃ mā ciraṃ kṛthāḥ
tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha
32yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya
necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat
33ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ
abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate
34tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ
śaraiś cāvākirad rājañ śaineyaṃ tanayas tava
35tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ
anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ
36tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam
duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ
37taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ
pañcāśatā punaś cājau triṃśatā daśabhiś ca ha
38tasya saṃdadhataś ceṣūn saṃhiteṣuṃ ca kārmukam
acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat
39sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram
duryodhano mahārāja dāśārhaśarapīḍitaḥ
40samāśvasya tu putras te sātyakiṃ punar abhyayāt
visṛjann iṣujālāni yuyudhānarathaṃ prati
41tathaiva sātyakir bāṇān duryodhanarathaṃ prati
pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata
42tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ
agner iva mahākakṣe śabdaḥ samabhavan mahān
43tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam
kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava
44na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ
abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn
45tasya karṇaḥ śitān bāṇān pratihanya hasann iva
dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ
46bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ
dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ
47amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata
vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge
48saṃkule vartamāne tu rājā dharmasuto 'bravīt
pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān
49ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ
ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ
50kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ
tatra gacchata yatraite yudhyante māmakā rathāḥ
51kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ
jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha
52jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ
hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān
53te rājñā coditā vīrā yotsyamānā mahārathāḥ
caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ
54pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ
bhīmasenapurogāś ca ekataḥ paryavārayan
55āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ
yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam
56abhidravārjuna kṣipraṃ kurūn droṇād apānuda
tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam
57kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat
pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān
58pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat
yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā
59droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi
nātrasanta raṇe droṇāt sattvavanto mahārathāḥ
60vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā
droṇam evābhyayur yuddhe mohayanto mahāratham
61teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ
abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ
62vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā
udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat
63dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi
pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā
64kaccid droṇo na naḥ sarvān kṣapayet paramāstravit
samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ
65na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum
na cainam arjuno jātu pratiyudhyeta dharmavit
66trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān
matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt
67naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana
api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ
68āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava
yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ
69aśvatthāmni hate naiṣa yudhyed iti matir mama
taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ
70etan nārocayad rājan kuntīputro dhanaṃjayaḥ
anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ
71tato bhīmo mahābāhur anīke sve mahāgajam
jaghāna gadayā rājann aśvatthāmānam ity uta
72bhīmasenas tu savrīḍam upetya droṇam āhave
aśvatthāmā hata iti śabdam uccaiś cakāra ha
73aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat
kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā
74bhīmasenavacaḥ śrutvā droṇas tat param apriyam
manasā sannagātro 'bhūd yathā saikatam ambhasi
75śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai
hataḥ sa iti ca śrutvā naiva dhairyād akampata
76sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat
anucintyātmanaḥ putram aviṣahyam arātibhiḥ
77sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ
avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām
78taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ
tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ
79tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ
vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ
80tato vyarocata droṇo vinighnan sarvasomakān
śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe
tathaiva parighākārān bāhūn kanakabhūṣaṇān
81te vadhyamānāḥ samare bhāradvājena pārthivāḥ
medinyām anvakīryanta vātanunnā iva drumāḥ
82kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata
agamyarūpā pṛthivī māṃsaśoṇitakardamā
83hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān
atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan
84tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān
vasudānasya bhallena śiraḥ kāyād apāharat
85punaḥ pañcaśatān matsyān ṣaṭsahasrāṃś ca sṛñjayān
hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ
86kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam
ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ
87viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ
vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ
88sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ
bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ
89ta enam abruvan sarve droṇam āhavaśobhinam
adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te
90nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān
nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi
91vedavedāṅgaviduṣaḥ satyadharmaparasya ca
brāhmaṇasya viśeṣeṇa tavaitan nopapadyate
92nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate
paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe
93iti teṣāṃ vacaḥ śrutvā bhīmasenavacaś ca tat
dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat
94sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram
ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ
95sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam
trayāṇām api lokānām aiśvaryārthe kathaṃ cana
96tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ
tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave
97tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim
droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt
98yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ
satyaṃ bravīmi te senā vināśaṃ samupaiṣyati
99sa bhavāṃs trātu no droṇāt satyāj jyāyo 'nṛtaṃ bhavet
anṛtaṃ jīvitasyārthe vadan na spṛśyate 'nṛtaiḥ
100tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam
śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ
101gāhamānasya te senāṃ mālavasyendravarmaṇaḥ
aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ
102nihato yudhi vikramya tato 'haṃ droṇam abruvam
aśvatthāmā hato brahman nivartasvāhavād iti
103nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ
sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ
104droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam
tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ
satyavān hi nṛloke 'smin bhavān khyāto janādhipa
105tasya tad vacanaṃ śrutvā kṛṣṇavākyapracoditaḥ
bhāvitvāc ca mahārāja vaktuṃ samupacakrame
106tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ
avyaktam abravīd rājan hataḥ kuñjara ity uta
107tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ
babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm
108yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ
putravyasanasaṃtapto nirāśo jīvite 'bhavat
109āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām
ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam
110vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca
yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama
111taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam
pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat
112ya iṣṭvā manujendreṇa drupadena mahāmakhe
labdho droṇavināśāya samiddhād dhavyavāhanāt
113sa dhanur jaitram ādāya ghoraṃ jaladanisvanam
dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān
114saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam
droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam
115tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare
dyotato bhāskarasyeva ghanānte pariveśinaḥ
116pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ
antakālam iva prāptaṃ menire vīkṣya sainikāḥ
117tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān
dṛṣṭvāmanyata dehasya kālaparyāyam āgatam
118tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe
na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ
119tasya tv ahāni catvāri kṣapā caikāsyato gatā
tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ
120sa śarakṣayam āsādya putraśokena cārditaḥ
vividhānāṃ ca divyānām astrāṇām aprasannatām
121utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ
tejasā preryamāṇaś ca yuyudhe so 'timānuṣam
122athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ
śarāṃś ca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat
123tatas taṃ śaravarṣeṇa mahatā samavākirat
vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ
124taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ
dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat
125dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam
śitena cainaṃ bāṇena pratyavidhyat stanāntare
126so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge
bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ
127yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate
sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca
128dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ
jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ
129dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ
amiśrayad ameyātmā brāhmam astram udīrayan
130te miśrā bahv aśobhanta javanā vātaraṃhasaḥ
pārāvatasavarṇāś ca śoṇāś ca bharatarṣabha
131yathā savidyuto meghā nadanto jaladāgame
tathā rejur mahārāja miśritā raṇamūrdhani
132īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca
praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ
133sa chinnadhanvā viratho hatāśvo hatasārathiḥ
uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat
134tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ
nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ
135tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ
vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat
136asaṃśayaṃ tathābhūte pāñcālyaḥ sādhv amanyata
vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ
137tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā
agacchad asim udyamya śatacandraṃ ca bhānumat
138cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ
iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge
139so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca
śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan
140tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ
nāpaśyad antaraṃ droṇas tad adbhutam ivābhavat
141kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ
tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe
142tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī
sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat
143te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ
śoṇāś ca paryamucyanta rathabandhād viśāṃ pate
144tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ
nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ
145virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ
droṇam abhyapatad rājan vainateya ivoragam
146tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ
yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe
147so 'carad vividhān mārgān prakārān ekaviṃśatim
bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
148parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan
saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ
149tataḥ śarasahasreṇa śatacandram apātayat
khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ
150te tu vaitastikā nāma śarā hy āsannaghātinaḥ
nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ
151śāradvatasya pārthasya drauṇer vaikartanasya ca
pradyumnayuyudhānābhyām abhimanyoś ca te śarāḥ
152athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam
antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam
153taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ
paśyatas tava putrasya karṇasya ca mahātmanaḥ
grastam ācāryamukhyena dhṛṣṭadyumnam amocayat
154carantaṃ rathamārgeṣu sātyakiṃ satyavikramam
droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata
apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau
155apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti
divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam
abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau
156dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava
ācāryavaramukhyānāṃ madhye krīḍan madhūdvahaḥ
157ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ
mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram
158yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ
mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ
159tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ
ajayyaṃ samare dṛṣṭvā sādhu sādhv iti sātvatam
yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan