Book 7 Chapter 162
1saṃjaya uvāca
1te tathaiva mahārāja daṃśitā raṇamūrdhani
saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire
2udite tu sahasrāṃśau taptakāñcanasaprabhe
prakāśiteṣu lokeṣu punar yuddham avartata
3dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt
tāny evābhyudite sūrye samasajjanta bhārata
4rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ
hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ
saṃsaktāś ca viyuktāś ca yodhāḥ saṃnyapatan raṇe
5te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā
kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan
6śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām
visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām
7śabdaḥ samabhavad rājan divispṛg bharatarṣabha
dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām
8hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām
krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat
9vivṛddhas tumulaḥ śabdo dyām agacchan mahāsvanaḥ
nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ
10bhūmāv aśrūyata mahāṃs tadāsīt kṛpaṇaṃ mahat
patatāṃ patitānāṃ ca pattyaśvarathahastinām
11teṣu sarveṣv anīkeṣu vyatiṣakteṣv anekaśaḥ
sve svāñ jaghnuḥ pare svāṃś ca sve parāṃś ca parān pare
12vīrabāhuvisṛṣṭāś ca yodheṣu ca gajeṣu ca
asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣv iva
13udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
sa eva śabdas tadrūpo vāsasāṃ nijyatām iva
14ardhāsibhis tathā khaḍgais tomaraiḥ saparaśvadhaiḥ
nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam
15gajāśvakāyaprabhavāṃ naradehapravāhinīm
śastramatsyasusaṃpūrṇāṃ māṃsaśoṇitakardamām
16ārtanādasvanavatīṃ patākāvastraphenilām
nadīṃ prāvartayan vīrāḥ paralokapravāhinīm
17śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ
viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ
saṃśuṣkavadanā vīrāḥ śirobhiś cārukuṇḍalaiḥ
18yuddhopakaraṇaiś cānyais tatra tatra prakāśitaiḥ
kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api
nāsīd rathapathas tatra sarvam āyodhanaṃ prati
19majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ
kathaṃ cid avahañ śrāntā vepamānāḥ śarārditāḥ
kulasattvabalopetā vājino vāraṇopamāḥ
20vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam
balam āsīt tadā sarvam ṛte droṇārjunāv ubhau
21tāv evāstāṃ nilayanaṃ tāv ārtāyanam eva ca
tāv evānye samāsādya jagmur vaivasvatakṣayam
22āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam
pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃ cana
23antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane
pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye
24na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram
na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim
25na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau
na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca
26na cānyān naiva cātmānaṃ na kṣitiṃ na diśas tathā
paśyāma rājan saṃsaktān sainyena rajasāvṛtān
27saṃbhrānte tumule ghore rajomeghe samutthite
dvitīyām iva saṃprāptām amanyanta niśāṃ tadā
28na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ
na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā
29hastasaṃsparśam āpannān parān vāpy atha vā svakān
nyapātayaṃs tadā yuddhe narāḥ sma vijayaiṣiṇaḥ
30uddhūtatvāt tu rajasaḥ prasekāc choṇitasya ca
praśaśāma rajo bhaumaṃ śīghratvād anilasya ca
31tatra nāgā hayā yodhā rathino 'tha padātayaḥ
pārijātavanānīva vyarocan rudhirokṣitāḥ
32tato duryodhanaḥ karṇo droṇo duḥśāsanas tathā
pāṇḍavaiḥ samasajjanta caturbhiś caturo rathāḥ
33duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata
vṛkodareṇa rādheyo bhāradvājena cārjunaḥ
34tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ
ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam
35rathamārgair vicitraiś ca vicitrarathasaṃkulam
apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām
36yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ
jīmūtā iva gharmānte śaravarṣair avākiran
37te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ
38spardhinas te maheṣvāsāḥ kṛtayatnā dhanurdharāḥ
abhyagacchaṃs tathānyonyaṃ mattā gajavṛṣā iva
39na nūnaṃ dehabhedo 'sti kāle tasmin samāgate
yatra sarve na yugapad vyaśīryanta mahārathāḥ
40bāhubhiś caraṇaiś chinnaiḥ śirobhiś cārukuṇḍalaiḥ
kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
41nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ
anyaiś ca vividhākārair dhautaiḥ praharaṇottamaiḥ
42citraiś ca vividhākāraiḥ śarīrāvaraṇair api
vicitraiś ca rathair bhagnair hataiś ca gajavājibhiḥ
43śūnyaiś ca nagarākārair hatayodhadhvajai rathaiḥ
amanuṣyair hayais trastaiḥ kṛṣyamāṇais tatas tataḥ
44vātāyamānair asakṛd dhatavīrair alaṃkṛtaiḥ
vyajanaiḥ kaṅkaṭaiś caiva dhvajaiś ca vinipātitaiḥ
45chatrair ābharaṇair vastrair mālyaiś ca susugandhibhiḥ
hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ
46urasyair maṇibhir niṣkaiś cūḍāmaṇibhir eva ca
āsīd āyodhanaṃ tatra nabhas tārāgaṇair iva
47tato duryodhanasyāsīn nakulena samāgamaḥ
amarṣitena kruddhasya kruddhenāmarṣitasya ca
48apasavyaṃ cakārātha mādrīputras tavātmajam
kirañ śaraśatair hṛṣṭas tatra nādo mahān abhūt
49apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā
so 'marṣitas tam apy ājau praticakre 'pasavyataḥ
50tataḥ praticikīrṣantam apasavyaṃ tu te sutam
nyavārayata tejasvī nakulaś citramārgavit
51sarvato vinivāryainaṃ śarajālena pīḍayan
vimukhaṃ nakulaś cakre tat sainyāḥ samapūjayan
52tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava
saṃsmṛtya sarvaduḥkhāni tava durmantritena ca