Book 7 Chapter 161
1saṃjaya uvāca
1tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata
kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate
2atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ
aruṇo 'bhyudayāṃ cakre tāmrīkurvann ivāmbaram
3tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān
abhyadravat sapāñcālān duryodhanapurogamaḥ
4dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt
sapatnān savyataḥ kurmi savyasācinn imān kurūn
5sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ
droṇakarṇau maheṣvāsau savyataḥ paryavartata
6abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ
ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat
7bhīma uvāca
7arjunārjuna bībhatso śṛṇu me tattvato vacaḥ
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
8asmiṃś ced āgate kāle śreyo na pratipatsyase
asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi
9satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi
bhindhy anīkaṃ yudhāṃ śreṣṭha savyasācinn imān kuru
10saṃjaya uvāca
10sa savyasācī bhīmena coditaḥ keśavena ca
karṇadroṇāv atikramya samantāt paryavārayat
11tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān
parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ
nāśaknuvan vārayituṃ vardhamānam ivānalam
12atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam
13teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ
kadarthīkṛtya rājendra śaravarṣair avākirat
14astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ
sarvān avidhyan niśitair daśabhir daśabhiḥ śaraiḥ
15uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭis tathaiva ca
tamaś ca ghoraṃ śabdaś ca tadā samabhavan mahān
16na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate
sainyena rajasā mūḍhaṃ sarvam andham ivābhavat
17naiva te na vayaṃ rājan prajñāsiṣma parasparam
uddeśena hi tena sma samayudhyanta pārthivāḥ
18virathā rathino rājan samāsādya parasparam
keṣeśu samasajjanta kavaceṣu bhujeṣu ca
19hatāśvā hatasūtāś ca niśceṣṭā rathinas tadā
jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ
20hatān gajān samāśliṣya parvatān iva vājinaḥ
gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ
21tatas tv abhyavasṛtyaiva saṃgrāmād uttarāṃ diśam
atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ
22tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu
samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate
23bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā
droṇaṃ dṛṣṭvārayas tresuś celur mamluś ca māriṣa
24āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam
nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā
25ke cid āsan nirutsāhāḥ ke cit kruddhā manasvinaḥ
vismitāś cābhavan ke cit ke cid āsann amarṣitāḥ
26hastair hastāgram apare pratyapiṃṣan narādhipāḥ
apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
27vyākṣipann āyudhān anye mamṛduś cāpare bhujān
anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ
28pāñcālās tu viśeṣeṇa droṇasāyakapīḍitāḥ
samasajjanta rājendra samare bhṛśavedanāḥ
29tato virāṭadrupadau droṇaṃ pratiyayū raṇe
tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam
30drupadasya tataḥ pautrās traya eva viśāṃ pate
cedayaś ca maheṣvāsā droṇam evābhyayur yudhi
31teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ
tribhir droṇo 'harat prāṇāṃs te hatā nyapatan bhuvi
32tato droṇo 'jayad yuddhe cedikekayasṛñjayān
matsyāṃś caivājayat sarvān bhāradvājo mahārathaḥ
33tatas tu drupadaḥ krodhāc charavarṣam avākirat
droṇaṃ prati mahārāja virāṭaś caiva saṃyuge
34tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ
drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam
35hate virāṭe drupade kekayeṣu tathaiva ca
tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca
hateṣu triṣu vīreṣu drupadasya ca naptṛṣu
36droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ
śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ
37iṣṭāpūrtāt tathā kṣātrād brāhmaṇyāc ca sa naśyatu
droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ
38iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām
āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā
pāñcālās tv ekato droṇam abhyaghnan pāṇḍavānyataḥ
39duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
sodaryāś ca yathā mukhyās te 'rakṣan droṇam āhave
40rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ
yatamānāpi pāñcālā na śekuḥ prativīkṣitum
41tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa
sa enaṃ vāgbhir ugrābhis tatakṣa puruṣarṣabha
42drupadasya kule jātaḥ sarvāstreṣv astravittamaḥ
kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam
43pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet
viśeṣatas tu śapathaṃ śapitvā rājasaṃsadi
44eṣa vaiśvānara iva samiddhaḥ svena tejasā
śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā
45purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm
sthitāḥ paśyata me karma droṇam eva vrajāmy aham
46ity uktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ
dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃs tava vāhinīm
47dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm
āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat
48naiva nas tādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam
yathā sūryodaye rājan samutpiñjo 'bhavan mahān
49saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa
hatāni ca vikīrṇāni śarīrāṇi śarīriṇām
50ke cid anyatra gacchantaḥ pathi cānyair upadrutāḥ
vimukhāḥ pṛṣṭhataś cānye tāḍyante pārśvato 'pare
51tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam
atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata