Book 7 Chapter 157
1dhṛtarāṣṭra uvāca
1ekavīravadhe moghā śaktiḥ sūtātmaje yadā
kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān
2tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ
ekavīravadhe kasmān na yuddhe jayam ādadhat
3āhūto na nivarteyam iti tasya mahāvratam
svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ
4tato dvairatham ānīya phalgunaṃ śakradattayā
na jaghāna vṛṣā kasmāt tan mamācakṣva saṃjaya
5nūnaṃ buddhivihīnaś cāpy asahāyaś ca me sutaḥ
śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn
6yā hy asya paramā śaktir jayasya ca parāyaṇam
sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace
7kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā
tathā śaktir amoghā sā moghībhūtā ghaṭotkace
8yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ
manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇahaiḍimbayor vai
9ghaṭotkaco yadi hanyād dhi karṇaṃ; paro lābhaḥ sa bhavet pāṇḍavānām
vaikartano vā yadi taṃ nihanyāt; tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt
10iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṃ sūtaputreṇa yuddhe
ayodhayad vāsudevo nṛsiṃhaḥ; priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca
11saṃjaya uvāca
11etac cikīrṣitaṃ jñātvā karṇe madhunihā nṛpa
niyojayām āsa tadā dvairathe rākṣaseśvaram
12ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ
amoghāyā vighātārthaṃ rājan durmantrite tava
13tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha
na rakṣed yadi kṛṣṇas taṃ pārthaṃ karṇān mahārathāt
14sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi
vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum
15tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva
jayaty abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ
16saviśeṣaṃ tv amoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam
hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ
17dhṛtarāṣṭra uvāca
17virodhī ca kumantrī ca prājñamānī mamātmajaḥ
yasyaiṣa samatikrānto vadhopāyo jayaṃ prati
18tavāpi samatikrāntam etad gāvalgaṇe katham
etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ
19saṃjaya uvāca
19duryodhanasya śakuner mama duḥśāsanasya ca
rātrau rātrau bhavaty eṣā nityam eva samarthanā
20śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam
preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ
21atha vā nihate pārthe pāṇḍuṣv anyatamaṃ tataḥ
sthāpayed yudhi vārṣṇeyas tasmāt kṛṣṇo nipātyatām
22kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ
śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ
23 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāś ca pāṇḍavāḥ
kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ
24tasmāt parṇāni śākhāś ca skandhaṃ cotsṛjya sūtaja
kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā
25hanyād yadi hi dāśārhaṃ karṇo yādavanandanam
kṛtsnā vasumatī rājan vaśe te syān na saṃśayaḥ
26yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā
nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṃ vrajeta
27sā tu buddhiḥ kṛtāpy evaṃ jāgrati tridaśeśvare
aprameye hṛṣīkeśe yuddhakāle vyamuhyata
28arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ
na hy enam aicchat pramukhe sauteḥ sthāpayituṃ raṇe
29anyāṃś cāsmai rathodārān upasthāpayad acyutaḥ
amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho
30tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ
papraccha rathaśārdūla karṇaṃ prati mahāratham
31ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama
kimarthaṃ sūtaputreṇa na muktā phalgune tu sā
32vāsudeva uvāca
32duḥṣāsanaś ca karṇaś ca śakuniś ca sasaindhavaḥ
satataṃ mantrayanti sma duryodhanapurogamāḥ
33karṇa karṇa maheṣvāsa raṇe 'mitaparākrama
nānyasya śaktir eṣā te moktavyā jayatāṃ vara
34ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt
sa hi teṣām atiyaśā devānām iva vāsavaḥ
35tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha
bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ
36tatheti ca pratijñātaṃ karṇena śinipuṃgava
hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ
37aham eva tu rādheyaṃ mohayāmi yudhāṃ vara
yato nāvasṛjac chaktiṃ pāṇḍave śvetavāhane
38phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ
na nidrā na ca me harṣo manaso 'sti yudhāṃ vara
39ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava
mṛtyor āsyāntarān muktaṃ paśyāmy adya dhanaṃjayam
40na pitā na ca me mātā na yūyaṃ bhrātaras tathā
na ca prāṇās tathā rakṣyā yathā bībhatsur āhave
41trailokyarājyād yat kiṃ cid bhaved anyat sudurlabham
neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam
42ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat
mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam
43ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ
na hy anyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum
44saṃjaya uvāca
44iti sātyakaye prāha tadā devakinandanaḥ
dhanaṃjayahite yuktas tatpriye satataṃ rataḥ