Book 7 Chapter 156
1arjuna uvāca
1katham asmaddhitārthaṃ te kaiś ca yogair janārdana
jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīṣvarāḥ
2vāsudeva uvāca
2jarāsaṃdhaś cedirājo naiṣādiś ca mahābalaḥ
yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ
3suyodhanas tān avaśyaṃ vṛṇuyād rathasattamān
te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuś ca kauravān
4te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ
dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva
5sūtaputro jarāsaṃdhaś cedirājo niṣādajaḥ
suyodhanaṃ samāśritya taperan pṛthivīm imām
6yogair api hatā yais te tān me śṛṇu dhanaṃjaya
ajayyā hi vinā yogair mṛdhe te daivatair api
7ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm
yodhayet samare pārtha lokapālābhirakṣitām
8jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ
asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm
9sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām
vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ
10tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ
pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat
11astravegapratihatā sā gadā prāpatad bhuvi
dārayantī dharāṃ devīṃ kampayantīva parvatān
12tatra sma rākṣasī ghorā jarā nāmāśuvikramā
saṃdhayām āsa taṃ jātaṃ jarāsaṃdham ariṃdamam
13dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak
tayā sa saṃdhito yasmāj jarāsaṃdhas tataḥ smṛtaḥ
14sā tu bhūmigatā pārtha hatā sasutabāndhavā
gadayā tena cāstreṇa sthūṇākarṇena rākṣasī
15vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe
nihato bhīmasenena paśyatas te dhanaṃjaya
16yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān
sendrā devā na taṃ hantuṃ raṇe śaktā narottama
17tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ
droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ
18sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ
asyann eko vanacaro babhau rāma ivāparaḥ
19ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ
sarākṣasoragāḥ pārtha vijetuṃ yudhi karhi cit
20kim u mānuṣamātreṇa śakyaḥ syāt prativīkṣitum
dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam
21tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani
cedirājaś ca vikrāntaḥ pratyakṣaṃ nihatas tava
22sa cāpy aśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ
vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām
23tvatsahāyo naravyāghra lokānāṃ hitakāmyayā
hiḍimbabakakirmīrā bhīmasenena pātitāḥ
rāvaṇena samaprāṇā brahmayajñavināśanāḥ
24hatas tathaiva māyāvī haiḍimbenāpy alāyudhaḥ
haiḍimbaś cāpy upāyena śaktyā karṇena ghātitaḥ
25yadi hy enaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe
mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ
26mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā
eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ
27dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ
vyaṃsitā cāpy upāyena śakradattā mayānagha
28ye hi dharmasya loptāro vadhyās te mama pāṇḍava
dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā
29brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā
yatra tatra rame nityam ahaṃ satyena te śape
30na viṣādas tvayā kāryaḥ karṇaṃ vaikartanaṃ prati
upadekṣyāmy upāyaṃ te yena taṃ prasahiṣyasi
31suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ
tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava
32vardhate tumulas tv eṣa śabdaḥ paracamūṃ prati
vidravanti ca sainyāni tvadīyāni diśo daśa
33labdhalakṣyā hi kauravyā vidhamanti camūṃ tava
dahaty eṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ