Book 7 Chapter 155
1saṃjaya uvāca
1haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam
pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ
2vāsudevas tu harṣeṇa mahatābhipariplutaḥ
nanāda siṃhavan nādaṃ vyathayann iva bhārata
vinadya ca mahānādaṃ paryaṣvajata phalgunam
3sa vinadya mahānādam abhīśūn saṃniyamya ca
nanarta harṣasaṃvīto vātoddhūta iva drumaḥ
4tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt
rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ
5prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam
abravīd arjuno rājan nātihṛṣṭamanā iva
6atiharṣo 'yam asthāne tavādya madhusūdana
śokasthāne pare prāpte haiḍimbasya vadhena vai
7vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam
vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt
8naitat kāraṇam alpaṃ hi bhaviṣyati janārdana
tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara
9yady etan na rahasyaṃ te vaktum arhasy ariṃdama
dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana
10samudrasyeva saṃkṣobho meror iva visarpaṇam
tathaital lāghavaṃ manye tava karma janārdana
11vāsudeva uvāca
11atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya
atīva manasaḥ sadyaḥ prasādakaram uttamam
12śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute
karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya
13śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha
ya enam abhitas tiṣṭhet kārttikeyam ivāhave
14diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ
diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace
15yadi hi syāt sakavacas tathaiva ca sakuṇḍalaḥ
sāmarān api lokāṃs trīn ekaḥ karṇo jayed balī
16vāsavo vā kubero vā varuṇo vā jaleśvaraḥ
yamo vā notsahet karṇaṃ raṇe pratisamāsitum
17gāṇḍīvam āyamya bhavāṃś cakraṃ vāhaṃ sudarśanam
na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham
18tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ
vihīnakavacaś cāyaṃ kṛtaḥ parapuraṃjayaḥ
19utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te
prādāc chakrāya karṇo vai tena vaikartanaḥ smṛtaḥ
20āśīviṣa iva kruddhaḥ stambhito mantratejasā
tathādya bhāti karṇo me śāntajvāla ivānalaḥ
21yadā prabhṛti karṇāya śaktir dattā mahātmanā
vāsavena mahābāho prāptā yāsau ghaṭotkace
22kuṇḍalābhyāṃ nimāyātha divyena kavacena ca
tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe
23evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kena cit
ṛte tvā puruṣavyāghra śape satyena cānagha
24brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ
ripuṣv api dayāvāṃś ca tasmāt karṇo vṛṣā smṛtaḥ
25yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ
kesarīva vane mardan mattamātaṅgayūthapān
vimadān rathaśārdūlān kurute raṇamūrdhani
26madhyaṃgata ivādityo yo na śakyo nirīkṣitum
tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ
śarajālasahasrāṃśuḥ śaradīva divākaraḥ
27tapānte toyado yadvac charadhārāḥ kṣaraty asau
divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān
so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā
28eko hi yogo 'sya bhaved vadhāya; chidre hy enaṃ svapramattaḥ pramattam
kṛcchraprāptaṃ rathacakre nimagne; hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya
29jarāsaṃdhaś cedirājo mahātmā; mahābalaś caikalavyo niṣādaḥ
ekaikaśo nihatāḥ sarva eva; yogais tais tais tvaddhitārthaṃ mayaiva
30athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ
alāyudhaḥ parasainyāvamardī; ghaṭotkacaś cograkarmā tarasvī