Book 7 Chapter 151
1saṃjaya uvāca
1tasmiṃs tathā vartamāne karṇarākṣasayor mṛdhe
alāyudho rākṣasendro vīryavān abhyavartata
2mahatyā senayā yuktaḥ suyodhanam upāgamat
rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ
nānārūpadharair vīraiḥ pūrvavairam anusmaran
3tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ
kirmīraś ca mahātejā hiḍimbaś ca sakhā tathā
4sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran
vijñāyaitan niśāyuddhaṃ jighāṃsur bhīmam āhave
5sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ
duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ
6viditaṃ te mahārāja yathā bhīmena rākṣasāḥ
hiḍimbabakakirmīrā nihatā mama bāndhavāḥ
7parāmarśaś ca kanyāyā hiḍimbāyāḥ kṛtaḥ purā
kim anyad rākṣasān anyān asmāṃś ca paribhūya ha
8tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram
haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam
9adya kuntīsutān sarvān vāsudevapurogamān
hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha
nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān
10tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanas tadā
pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ
11tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān
na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ
12evam astv iti rājānam uktvā rākṣasapuṃgavaḥ
abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ
13dīpyamānena vapuṣā rathenādityavarcasā
tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ
14tasyāpy atulanirghoṣo bahutoraṇacitritaḥ
ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ
15tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ
śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ
16tasyāpi rathanirghoṣo mahāmegharavopamaḥ
tasyāpi sumahac cāpaṃ dṛḍhajyaṃ balavattaram
17tasyāpy akṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ
so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ
18tasyāpi gomāyubaḍābhigupto; babhūva ketur jvalanārkatulyaḥ
sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ
19dīptāṅgado dīptakirīṭamālī; baddhasraguṣṇīṣanibaddhakhaḍgaḥ
gadī bhuśuṇḍī musalī halī ca; śarāsanī vāraṇatulyavarṣmā
20rathena tenānalavarcasā ca; vidrāvayan pāṇḍavavāhinīṃ tām
rarāja saṃkhye parivartamāno; vidyunmālī megha ivāntarikṣe
21te cāpi sarve pravarā narendrā; mahābalā varmiṇaś carmiṇaś ca
harṣānvitā yuyudhus tatra rājan; samantataḥ pāṇḍavayodhavīrāḥ