Book 7 Chapter 150
1dhṛtarāṣṭra uvāca
1yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ
niśīthe samasajjetāṃ tad yuddham abhavat katham
2kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ
rathaś ca kīdṛśas tasya māyāḥ sarvāyudhāni ca
3kiṃpramāṇā hayās tasya rathaketur dhanus tathā
kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam
pṛṣṭas tvam etad ācakṣva kuśalo hy asi saṃjaya
4saṃjaya uvāca
4lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ
ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ
5ākarṇād dāritāsyaś ca tīkṣṇadaṃṣṭraḥ karālavān
sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ
6nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ
mahākāyo mahābāhur mahāśīrṣo mahābalaḥ
7vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ
sthūlasphig gūḍhanābhiś ca śithilopacayo mahān
8tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā
urasā dhārayan niṣkam agnimālāṃ yathācalaḥ
9tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam
toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhny aśobhata
10kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām
dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham
11kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam
ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham
12sarvāyudhavaropetam āsthito dhvajamālinam
aṣṭacakrasamāyuktaṃ meghagambhīranisvanam
13tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ
kāmavarṇajavā yuktā balavanto 'vahan hayāḥ
14rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ
raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe
sa tena sahitas tasthāv aruṇena yathā raviḥ
15saṃsakta iva cābhreṇa yathādrir mahatā mahān
divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ
raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ
16vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan
vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam
17rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ
tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt
18tasya vikṣipataś cāpaṃ rathe viṣṭabhya tiṣṭhataḥ
aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ
19tena vitrāsyamānāni tava sainyāni bhārata
samakampanta sarvāṇi sindhor iva mahormayaḥ
20tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam
utsmayann iva rādheyas tvaramāṇo 'bhyavārayat
21tataḥ karṇo 'bhyayād enam asyann asyantam antikāt
mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham
22sa saṃnipātas tumulas tayor āsīd viśāṃ pate
karṇarākṣasayo rājann indraśambarayor iva
23tau pragṛhya mahāvege dhanuṣī bhīmanisvane
prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ
24tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ
nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī
25tau nakhair iva śārdūlau dantair iva mahādvipau
rathaśaktibhir anyonyaṃ viśikhaiś ca tatakṣatuḥ
26saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān
dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām
27tau tu vikṣatasarvāṅgau rudhiraughapariplutau
vyabhrājetāṃ yathā vāriprasrutau gairikācalau
28tau śarāgravibhinnāṅgau nirbhindantau parasparam
nākampayetām anyonyaṃ yatamānau mahādyutī
29tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat
prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe
30tasya saṃdadhatas tīkṣṇāñ śarāṃś cāsaktam asyataḥ
dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan
ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa
31tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ
karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ
prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ
32śūlamudgaradhāriṇyā śailapādapahastayā
rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ
33tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ
bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam
34ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ
prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
35tato 'śmavṛṣṭir atyugrā mahaty āsīt samantataḥ
ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ
36āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ
patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā
37tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ
putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ
38tatraiko 'strabalaślāghī karṇo mānī na vivyathe
vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām
39māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ
visasarja śarān ghorān sūtaputraṃ ta āviśan
40tatas te rudhirābhyaktā bhittvā karṇaṃ mahāhave
viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ
41sūtaputras tu saṃkruddho laghuhastaḥ pratāpavān
ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ
42ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu
cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam
43kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam
cikṣepādhiratheḥ kruddho bhaimasenir jighāṃsayā
44praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ
abhāgyasyeva saṃkalpas tan mogham apatad bhuvi
45ghaṭotkacas tu saṃkruddho dṛṣṭvā cakraṃ nipātitam
karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
46sūtaputras tv asaṃbhrānto rudropendrendravikramaḥ
ghaṭotkacarathaṃ tūrṇaṃ chādayām āsa patribhiḥ
47ghaṭotkacena kruddhena gadā hemāṅgadā tadā
kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat
48tato 'ntarikṣam utpatya kālamegha ivonnadan
pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt
49tato māyāvinaṃ karṇo bhīmasenasutaṃ divi
mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ
50tasya sarvān hayān hatvā saṃchidya śatadhā ratham
abhyavarṣac charaiḥ karṇaḥ parjanya iva vṛṣṭimān
51na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram
so 'dṛśyata muhūrtena śvāvic chalalito yathā
52na hayān na rathaṃ tasya na dhvajaṃ na ghaṭotkacam
dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam
53sa tu karṇasya tad divyam astram astreṇa śātayan
māyāyuddhena māyāvī sūtaputram ayodhayat
54so 'yodhayat tadā karṇaṃ māyayā lāghavena ca
alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan
55bhaimasenir mahāmāyo māyayā kurusattama
pracakāra mahāmāyāṃ mohayann iva bhārata
56sa sma kṛtvā virūpāṇi vadanāny aśubhānanaḥ
agrasat sūtaputrasya divyāny astrāṇi māyayā
57punaś cāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe
gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata
hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ
58atha dehair navair anyair dikṣu sarvāsv adṛśyata
punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ
59vyadṛśyata mahābāhur maināka iva parvataḥ
aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ
sāgarormir ivoddhūtas tiryag ūrdhvam avartata
60vasudhāṃ dārayitvā ca punar apsu nyamajjata
adṛśyata tadā tatra punar unmajjito 'nyataḥ
61so 'vatīrya punas tasthau rathe hemapariṣkṛte
kṣitiṃ dyāṃ ca diśaś caiva māyayāvṛtya daṃśitaḥ
62gatvā karṇarathābhyāśaṃ vicalat kuṇḍalānanaḥ
prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate
63tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
64ity uktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam
utpapātāntarikṣaṃ ca jahāsa ca suvisvaram
karṇam abhyāhanac caiva gajendram iva kesarī
65rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ
śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat
66dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha
ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
67so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ
śūlaprāsāsimusalajalaprasravaṇo mahān
68tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam
prapātair āyudhāny ugrāṇy udvahantaṃ na cukṣubhe
69smayann iva tataḥ karṇo divyam astram udīrayat
tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata
70tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat
71atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā
72sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ
jaghānāstraṃ mahārāja ghaṭotkacasamīritam
73tataḥ prahasya samare bhaimasenir mahābalaḥ
prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham
74sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
75siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatais tathā
76nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ
vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam
dṛṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam
77ghaṭotkacas tataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ
nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān
78bhūyaś cāñjalikenātha samārgaṇagaṇaṃ mahat
karṇahastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
79athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat
vyakarṣata balāt karṇa indrāyudham ivocchritam
80tataḥ karṇo mahārāja preṣayām āsa sāyakān
suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati
81tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam
82vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ
dadāha bhagavān vahnir bhūtānīva yugakṣaye
83sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
84teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa
nainaṃ nirīkṣitum api kaś cic chaknoti pārthiva
85ṛte ghaṭotkacād rājan rākṣasendrān mahābalāt
bhīmavīryabalopetāt kruddhād vaivasvatād iva
86tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata
maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ
87talaṃ talena saṃhatya saṃdaśya daśanacchadam
ratham āsthāya ca punar māyayā nirmitaṃ punaḥ
88yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ
sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha
89sa yayau ghorarūpeṇa rathena rathināṃ varaḥ
dvairathaṃ sūtaputreṇa punar eva viśāṃ pate
90sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ
aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām
91tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
92sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā
viveśa vasudhāṃ bhittvā surās tatra visismiyuḥ
93karṇaṃ tu sarvabhūtāni pūjayām āsur añjasā
yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim
94evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ
tato mumoca nārācān sūtaputraḥ paraṃtapaḥ
95aśakyaṃ kartum anyena sarvabhūteṣu mānada
yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane
96sa hanyamāno nārācair dhārābhir iva parvataḥ
gandharvanagarākāraḥ punar antaradhīyata
97evaṃ sa vai mahāmāyo māyayā lāghavena ca
astrāṇi tāni divyāni jaghāna ripusūdanaḥ
98nihanyamāneṣv astreṣu māyayā tena rakṣasā
asaṃbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata
99tataḥ kruddho mahārāja bhaimasenir mahābalaḥ
cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān
100tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ
agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ
101sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ
nagarādrivanaprakhyas tatraivāntaradhīyata
102rākṣasāś ca piśācāś ca yātudhānāḥ śalāvṛkāḥ
te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan
athainaṃ vāgbhir ugrābhis trāsayāṃ cakrire tadā
103udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ
teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ
104pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm
ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ
105te bhagnā vikṛtāṅgāś ca chinnapṛṣṭhāś ca sāyakaiḥ
vasudhām anvapadyanta paśyatas tasya rakṣasaḥ
106sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ
eṣa te vidadhe mṛtyum ity uktvāntaradhīyata