Book 7 Chapter 147
1saṃjaya uvāca
1vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ
krodhena mahatāviṣṭaḥ putras tava viśāṃ pate
2abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam
amarṣavaśam āpanno vākyajño vākyam abravīt
3bhavadbhyām iha saṃgrāmo kruddhābhyāṃ saṃpravartitaḥ
āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā
4nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm
bhūtvā tadvijaye śaktāv aśaktāv iva paśyataḥ
5yady ahaṃ bhavatos tyājyo na vācyo 'smi tadaiva hi
āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau
6tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam
kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam
7yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau
yudhyetām anurūpeṇa vikrameṇa suvikramau
8vākpratodena tau vīrau praṇunnau tanayena te
prāvartayetāṃ tau yuddhaṃ ghaṭṭitāv iva pannagau
9tatas tau rathināṃ śreṣṭhau sarvalokadhanurdharau
śaineyapramukhān pārthān abhidudruvatū raṇe
10tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ
abhyavartanta tau vīrau nardamānau muhur muhuḥ
11atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam
avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ
12karṇaś ca daśabhir bāṇaiḥ putraś ca tava saptabhiḥ
daśabhir vṛṣasenaś ca saubalaś cāpi saptabhiḥ
ete kaurava saṃkrande śaineyaṃ paryavārayan
13dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm
vivyadhuḥ somakās tūrṇaṃ samantāc charavṛṣṭibhiḥ
14tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate
raśmibhir bhāskaro rājaṃs tamasām iva bhārata
15droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate
śuśruve tumulaḥ śabdaḥ krośatām itaretaram
16putrān anye pitṝn anye bhrātṝn anye ca mātulān
bhāgineyān vayasyāṃś ca tathā saṃbandhibāndhavān
utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ
17apare mohitā mohāt tam evābhimukhā yayuḥ
pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare
18sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ
niśi saṃprādravad rājann utsṛjyolkāḥ sahasraśaḥ
19paśyato bhīmasenasya vijayasyācyutasya ca
yamayor dharmaputrasya pārṣatasya ca paśyataḥ
20tamasā saṃvṛte loke na prājñāyata kiṃ cana
kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare
21dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau
jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn
22pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ
janārdano dīnamanāḥ pratyabhāṣata phalgunam
23droṇakarṇau maheṣvāsāv etau pārṣatasātyakī
pāñcālāṃś caiva sahitau jaghnatuḥ sāyakair bhṛśam
24etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ
vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate
25etāv āvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ
droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum
26etau hi balinau śūrau kṛtāstrau jitakāśinau
upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām
eṣa bhīmo 'bhiyāty ugraḥ punar āvartya vāhinīm
27vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ
punar evābravīd rājan harṣayann iva pāṇḍavam
28eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ
ruṣito 'bhyeti vegena droṇakarṇau mahābalau
29etena sahito yudhya pāñcālaiś ca mahārathaiḥ
āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana
30tatas tau puruṣavyāghrāv ubhau mādhavapāṇḍavau
droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani
31tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
tato droṇaś ca karṇaś ca parān mamṛdatur yudhi
32sa saṃprahāras tumulo niśi pratyabhavan mahān
yathā sāgarayo rājaṃś candrodayavivṛddhayoḥ
33tata utsṛjya pāṇibhyaḥ pradīpāṃs tava vāhinī
yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye
34rajasā tamasā caiva saṃvṛte bhṛśadāruṇe
kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ
35aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ
praharadbhir mahārāja svayaṃvara ivāhave
36niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt
kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api
37yatra yatra sma dṛśyante pradīpāḥ kurusattama
tatra tatra sma te śūrā nipatanti pataṃgavat
38tathā saṃyudhyamānānāṃ vigāḍhābhūn mahāniśā
pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ