Book 7 Chapter 146
1saṃjaya uvāca
1tatas te prādravan sarve tvaritā yuddhadurmadāḥ
amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati
2te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ
sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam
3athainaṃ koṣṭhakīkṛtya sarvatas te mahārathāḥ
siṃhanādāṃs tadā cakrus tarjayantaḥ sma sātyakim
4te 'bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṃ satyavikramam
tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ
5tān dṛṣṭvā patatas tūrṇaṃ śaineyaḥ paravīrahā
pratyagṛhṇān mahābāhuḥ pramuñcan viśikhān bahūn
6tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ
nicakarta śirāṃsy ugraiḥ śaraiḥ saṃnataparvabhiḥ
7hastihastān hayagrīvān bāhūn api ca sāyudhān
kṣurapraiḥ pātayām āsa tāvakānāṃ sa mādhavaḥ
8patitaiś cāmaraiś caiva śvetacchatraiś ca bhārata
babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho
9teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata
babhūva tumulaḥ śabdaḥ pretānām iva krandatām
10tena śabdena mahatā pūritāsīd vasuṃdharā
rātriḥ samabhavac caiva tīvrarūpā bhayāvahā
11dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam
śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam
12sutas tavābravīd rājan sārathiṃ rathināṃ varaḥ
yatraiṣa śabdas tatrāśvāṃś codayeti punaḥ punaḥ
13tena saṃcodyamānas tu tatas tāṃs turagottamān
sūtaḥ saṃcodayām āsa yuyudhānarathaṃ prati
14tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ
śīghrahastaś citrayodhī yuyudhānam upādravat
15tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ
duryodhanaṃ dvādaśabhir mādhavaḥ pratyavidhyata
16duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ
śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ
17tataḥ samabhavad yuddham ākulaṃ bharatarṣabha
pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam
18śaineyas tu raṇe kruddhas tava putraṃ mahāratham
sāyakānām aśītyā tu vivyādhorasi bhārata
19tato 'sya vāhān samare śarair ninye yamakṣayam
sārathiṃ ca rathāt tūrṇaṃ pātayām āsa patriṇā
20hatāśve tu rathe tiṣṭhan putras tava viśāṃ pate
mumoca niśitān bāṇāñ śaineyasya rathaṃ prati
21śarān pañcāśatas tāṃs tu śaineyaḥ kṛtahastavat
ciccheda samare rājan preṣitāṃs tanayena te
22athāpareṇa bhallena muṣṭideśe mahad dhanuḥ
ciccheda rabhaso yuddhe tava putrasya māriṣa
23viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
24duryodhane parāvṛtte śaineyas tava vāhinīm
drāvayām āsa viśikhair niśāmadhye viśāṃ pate
25śakuniś cārjunaṃ rājan parivārya samantataḥ
rathair anekasāhasrair gajaiś caiva sahasraśaḥ
tathā hayasahasraiś ca tumulaṃ sarvato 'karot
26te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati
arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ
27tāny arjunaḥ sahasrāṇi rathavāraṇavājinām
pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam
28tatas tu samare śūraḥ śakuniḥ saubalas tadā
vivyādha niśitair bāṇair arjunaṃ prahasann iva
29punaś caiva śatenāsya saṃrurodha mahāratham
tam arjunas tu viṃśatyā vivyādha yudhi bhārata
30athetarān maheṣvāsāṃs tribhis tribhir avidhyata
saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ
avadhīt tāvakān yodhān vajrapāṇir ivāsurān
31bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ
samāstīrṇā dharā tatra babhau puṣpair ivācitā
32sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ
ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ
33tam ulūkas tathā viddhvā vāsudevam atāḍayat
nanāda ca mahānādaṃ pūrayan vasudhātalam
34arjunas tu drutaṃ gatvā śakuner dhanur ācchinat
ninye ca caturo vāhān yamasya sadanaṃ prati
35tato rathād avaplutya saubalo bharatarṣabha
ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate
36tāv ekaratham ārūḍhau pitāputrau mahārathau
pārthaṃ siṣicatur bāṇair giriṃ meghāv ivotthitau
37tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ
vidrāvayaṃs tava camūṃ śataśo vyadhamac charaiḥ
38anilena yathābhrāṇi vicchinnāni samantataḥ
vicchinnāni tathā rājan balāny āsan viśāṃ pate
39tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi
pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam
40utsṛjya vāhān samare codayantas tathāpare
saṃbhrāntāḥ paryadhāvanta tasmiṃs tamasi dāruṇe
41vijitya samare yodhāṃs tāvakān bharatarṣabha
dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau
42dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ
ciccheda dhanuṣas tūrṇaṃ jyāṃ śareṇa śitena ha
43tan nidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ
ādade 'nyad dhanuḥ śūro vegavat sāravattaram
44dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ
sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge
45taṃ nivārya śarais tūrṇaṃ dhṛṣṭadyumno mahārathaḥ
vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ
46vadhyamāne bale tasmiṃs tava putrasya māriṣa
prāvartata nadī ghorā śoṇitaughataraṅgiṇī
47ubhayoḥ senayor madhye narāśvadvipavāhinī
yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati
48drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān
atyarājata tejasvī śakro devagaṇeṣv iva
49atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau
yamau ca yuyudhānaś ca pāṇḍavaś ca vṛkodaraḥ
50jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ
siṃhanādaravāṃś cakruḥ pāṇḍavā jitakāśinaḥ
51paśyatas tava putrasya karṇasya ca madotkaṭāḥ
tathā droṇasya śūrasya drauṇeś caiva viśāṃ pate