Book 7 Chapter 145
1saṃjaya uvāca
1tasmin sutumule yuddhe vartamāne bhayāvahe
dhṛṣṭadyumno mahārāja droṇam evābhyavartata
2saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ
abhyavartata droṇasya rathaṃ rukmavibhūṣitam
3dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā
parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha
4tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam
putrās te sarvato yattā rarakṣur droṇam āhave
5balārṇavau tatas tau tu sameyātāṃ niśāmukhe
vātoddhūtau kṣubdhasattvau bhairavau sāgarāv iva
6tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ
vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca
7taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge
cicchedānyena bhallena dhanur asya mahāprabham
8dhṛṣṭadyumnas tu nirviddho droṇena bharatarṣabha
utsasarja dhanus tūrṇaṃ saṃdaśya daśanacchadam
9tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān
ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā
10vikṛṣya ca dhanuś citram ākarṇāt paravīrahā
droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ
11sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe
bhāsayām āsa tat sainyaṃ divākara ivoditaḥ
12taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ
svasty astu samare rājan droṇāyety abruvan vacaḥ
13taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati
karṇo dvādaśadhā rājaṃś ciccheda kṛtahastavat
14sa chinno bahudhā rājan sūtaputreṇa māriṣa
nipapāta śaras tūrṇaṃ nikṛttaḥ karṇasāyakaiḥ
15chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ
dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ
16pañcabhir droṇaputras tu svayaṃ droṇaś ca saptabhiḥ
śalyaś ca navabhir bāṇais tribhir duḥśāsanas tathā
17duryodhanaś ca viṃśatyā śakuniś cāpi pañcabhiḥ
pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ
18sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave
sarvān asaṃbhramād rājan pratyavidhyat tribhis tribhiḥ
droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam
19te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe
vivyadhuḥ pañcabhis tūrṇam ekaiko rathināṃ varaḥ
20drumasenas tu saṃkruddho rājan vivyādha patriṇā
tribhiś cānyaiḥ śarais tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
21sa tu taṃ prativivyādha tribhis tīkṣṇair ajihmagaiḥ
svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi
22bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam
unmamātha śiraḥ kāyād drumasenasya vīryavān
23tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe
mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā
24tāṃś ca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ
rādheyasyācchinad bhallaiḥ kārmukaṃ citrayodhinaḥ
25na tu tan mamṛṣe karṇo dhanuṣaś chedanaṃ tathā
nikartanam ivātyugro lāṅgūlasya yathā hariḥ
26so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan
abhyavarṣac charaughais taṃ dhṛṣṭadyumnaṃ mahābalam
27dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ
pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā
28ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam
mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi
29etasminn eva kāle tu dāśārho vikirañ śarān
dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata
30tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam
rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ
31taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ
paśyatāṃ sarvavīrāṇāṃ mā gās tiṣṭheti cābravīt
32sa sātyakes tu balinaḥ karṇasya ca mahātmanaḥ
āsīt samāgamo ghoro balivāsavayor iva
33trāsayaṃs talaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ
rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata
34kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī
sūtaputro mahārāja sātyakiṃ pratyayodhayat
35vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api
karṇaḥ śaraśataiś cāpi śaineyaṃ pratyavidhyata
36tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ
abhyavarṣac charaiḥ karṇaṃ tad yuddham abhavat samam
37tāvakāś ca mahārāja karṇaputraś ca daṃśitaḥ
sātyakiṃ vivyadhus tūrṇaṃ samantān niśitaiḥ śaraiḥ
38astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho
avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare
39tena bāṇena nirviddho vṛṣaseno viśāṃ pate
nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān
40tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ
putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat
41pīḍyamānas tu karṇena yuyudhāno mahārathaḥ
vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ
42sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ
sahastāvāpadhanuṣī tayoś ciccheda sātvataḥ
43tāv anye dhanuṣī sajye kṛtvā śatrubhayaṃkare
yuyudhānam avidhyetāṃ samantān niśitaiḥ śaraiḥ
44vartamāne tu saṃgrāme tasmin vīravarakṣaye
atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ
45śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam
sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ
46eṣa sarvāñ śibīn hatvā mukhyaśaś ca nararṣabhān
pauravāṃś ca maheṣvāsān gāṇḍīvaninado mahān
47śrūyate rathaghoṣaś ca vāsavasyeva nardataḥ
karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ
48eṣā vidīryate rājan bahudhā bhāratī camūḥ
viprakīrṇāny anīkāni nāvatiṣṭhanti karhi cit
49vāteneva samuddhūtam abhrajālaṃ vidīryate
savyasācinam āsādya bhinnā naur iva sāgare
50dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ
viddhānāṃ śataśo rājañ śrūyate ninado mahān
niśīthe rājaśārdūla stanayitnor ivāmbare
51hāhākāraravāṃś caiva siṃhanādāṃś ca puṣkalān
śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati
52ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ
iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān
53eṣa pāñcālarājasya putro droṇena saṃgataḥ
sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ
54sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam
asaṃśayaṃ mahārāja dhruvo no vijayo bhavet
55saubhadravad imau vīrau parivārya mahārathau
prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau
56savyasācī puro 'bhyeti droṇānīkāya bhārata
saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ
57tatra gacchantu bahavaḥ pravarā rathasattamāḥ
yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam
58te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam
yathā tūrṇaṃ vrajaty eṣa paralokāya mādhavaḥ
59karṇasya matam ājñāya putras te prāha saubalam
yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam
60vṛtaḥ sahasrair daśabhir gajānām anivartinām
rathaiś ca daśasāhasrair vṛto yāhi dhanaṃjayam
61duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ
ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ
62jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula
nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata
63devānām iva devendre jayāśā me tvayi sthitā
jahi mātula kaunteyān asurān iva pāvakiḥ
64evam ukto yayau pārthān putreṇa tava saubalaḥ
mahatyā senayā sārdhaṃ tava putrais tathā vibho
65priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān
tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
66prayāte saubale rājan pāṇḍavānām anīkinīm
balena mahatā yuktaḥ sūtaputras tu sātvatam
67abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn
tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan
68mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata
dhṛṣṭadyumnena śūreṇa pāñcālaiś ca mahātmanaḥ