Book 7 Chapter 142
1saṃjaya uvāca
1sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate
karṇo vaikartano yuddhe vārayām āsa bhārata
2sahadevas tu rādheyaṃ viddhvā navabhir āśugaiḥ
punar vivyādha daśabhir niśitair nataparvabhiḥ
3taṃ karṇaḥ prativivyādha śatena nataparvaṇām
sajyaṃ cāsya dhanuḥ śīghraṃ ciccheda laghuhastavat
4tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān
karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat
5tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ
sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam
6virathaḥ sahadevas tu khaḍgaṃ carma samādade
tad apy asya śaraiḥ karṇo vyadhamat prahasann iva
7tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām
preṣayām āsa samare vaikartanarathaṃ prati
8tām āpatantīṃ sahasā sahadevapraveritām
vyaṣṭambhayac charaiḥ karṇo bhūmau cainām apātayat
9gadāṃ vinihatāṃ dṛṣṭvā sahadevas tvarānvitaḥ
śaktiṃ cikṣepa karṇāya tām apy asyācchinac charaiḥ
10sasaṃbhramas tatas tūrṇam avaplutya rathottamāt
sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam
rathacakraṃ tato gṛhya mumocādhirathiṃ prati
11tam āpatantaṃ sahasā kālacakram ivodyatam
śarair anekasāhasrair acchinat sūtanandanaḥ
12tasmiṃs tu vitathe cakre kṛte tena mahātmanā
vāryamāṇaś ca viśikhaiḥ sahadevo raṇaṃ jahau
13tam abhidrutya rādheyo muhūrtād bharatarṣabha
abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate
14mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha
sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ
15athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ
eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha
tatra gacchasva mādreya gṛhaṃ vā yadi manyase
16evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ
prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva
17vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā
kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ
18sahadevas tato rājan vimanāḥ śarapīḍitaḥ
karṇavākśalyataptaś ca jīvitān niravidyata
19āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ
janamejayasya samare tvarāyukto mahārathaḥ
20virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam
madrarājaḥ śaraugheṇa chādayām āsa dhanvinam
21tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ
yādṛśaṃ hy abhavad rājañ jambhavāsavayoḥ purā
22madrarājo mahārāja virāṭaṃ vāhinīpatim
ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām
23prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ
punaś caiva trisaptatyā bhūyaś caiva śatena ha
24tasya madrādhipo hatvā caturo rathavājinaḥ
sūtaṃ dhvajaṃ ca samare rathopasthād apātayat
25hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
tasthau visphārayaṃś cāpaṃ vimuñcaṃś ca śitāñ śarān
26śatānīkas tato dṛṣṭvā bhrātaraṃ hatavāhanam
rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ
27śatānīkam athāyāntaṃ madrarājo mahāmṛdhe
viśikhair bahubhir viddhvā tato ninye yamakṣayam
28tasmiṃs tu nihate vīre virāṭo rathasattamaḥ
āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam
29tato visphārya nayane krodhād dviguṇavikramaḥ
madrarājarathaṃ tūrṇaṃ chādayām āsa patribhiḥ
30tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām
ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim
31so 'tividdho mahārāja rathopastha upāviśat
kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha
sārathis tam apovāha samare śaravikṣatam
32tataḥ sā mahatī senā prādravan niśi bhārata
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā
33tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau
prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ
34tau tu pratyudyayau rājan rākṣasendro hy alambusaḥ
aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham
35turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ
lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam
kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat
36raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā
dhvajenocchritatuṇḍena gṛdhrarājena rājatā
37sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ
rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ
kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani
38atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe
draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha
39tam arjunaḥ śatenaiva patriṇām abhyatāḍayat
navabhiś ca śitair bāṇaiś ciccheda dhvajam ucchritam
40sārathiṃ ca tribhir bāṇais tribhir eva triveṇukam
dhanur ekena ciccheda caturbhiś caturo hayān
virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat
41athainaṃ niśitair bāṇaiś caturbhir bharatarṣabha
pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt
42taṃ vijityārjunas tūrṇaṃ droṇāntikam upāyayau
kirañ śaragaṇān rājan naravāraṇavājiṣu
43vadhyamānā mahārāja pāṇḍavena yaśasvinā
sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ
44teṣu tūtsādyamāneṣu phalgunena mahātmanā
saṃprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate