Book 7 Chapter 140
1saṃjaya uvāca
1vartamāne tathā raudre rātriyuddhe viśāṃ pate
sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ
2abravīt pāṇḍavāṃś caiva pāñcālāṃś ca sasomakān
abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā
3rājñas te vacanād rājan pāñcālāḥ somakās tathā
droṇam evābhyavartanta nadanto bhairavān ravān
4tān vayaṃ pratigarjantaḥ pratyudyātās tv amarṣitāḥ
yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge
5kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat
droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam
6śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ
abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani
7sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham
karṇo vaikartano rājan vārayām āsa pāṇḍavam
8bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam
svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat
9nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam
śakuniḥ saubalo rājan vārayām āsa satvaraḥ
10śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam
kṛpo śāradvato rājan vārayām āsa saṃyuge
11prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ
duḥśāsano mahārāja yatto yattam avārayat
12bhaimasenim athāyāntaṃ māyāśataviśāradam
aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat
13drupadaṃ vṛṣasenas tu sasainyaṃ sapadānugam
vārayām āsa samare droṇaprepsuṃ mahāratham
14virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati
madrarājaḥ susaṃkruddho vārayām āsa bhārata
15śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe
citraseno rurodhāśu śarair droṇavadhepsayā
16arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham
alambuso mahārāja rākṣasendro nyavārayat
17tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe
dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat
18tathānyān pāṇḍuputrāṇāṃ samāyātān mahārathān
tāvakā rathino rājan vārayām āsur ojasā
19gajārohā gajais tūrṇaṃ saṃnipatya mahāmṛdhe
yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ
20niśīthe turagā rājann ādravantaḥ parasparam
samadṛśyanta vegena pakṣavanta ivādrayaḥ
21sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ
samāgacchan mahārāja vinadantaḥ pṛthak pṛthak
22narās tu bahavas tatra samājagmuḥ parasparam
gadābhir musalaiś caiva nānāśastraiś ca saṃghaśaḥ
23kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram
vārayām āsa saṃkruddho velevodvṛttam arṇavam
24yudhiṣṭhiras tu hārdikyaṃ viddhvā pañcabhir āśugaiḥ
punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt
25kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa
dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ
26athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ
hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat
27mādhavas tu raṇe viddho dharmaputreṇa māriṣa
prākampata ca roṣeṇa saptabhiś cārdayac charaiḥ
28tasya pārtho dhanuś chittvā hastāvāpaṃ nikṛtya ca
prāhiṇon niśitān bāṇān pañca rājañ śilāśitān
29te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam
prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ
30akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam
vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ
31tasya śaktim ameyātmā pāṇḍavo bhujagopamām
cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ
32sā hemacitrā mahatī pāṇḍavena praveritā
nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam
33etasminn eva kāle tu gṛhya pārthaḥ punar dhanuḥ
hārdikyaṃ chādayām āsa śaraiḥ saṃnataparvabhiḥ
34tatas tu samare śūro vṛṣṇīnāṃ pravaro rathī
vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram
35tatas tu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade
tad asya niśitair bāṇair vyadhaman mādhavo raṇe
36tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam
preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ
37tam āpatantaṃ sahasā dharmarājabhujacyutam
dvidhā ciccheda hārdikyaḥ kṛtahastaḥ smayann iva
38tataḥ śaraśatenājau dharmaputram avākirat
kavacaṃ cāsya saṃkruddhaḥ śarais tīkṣṇair adārayat
39hārdikyaśarasaṃchinnaṃ kavacaṃ tan mahātmanaḥ
vyaśīryata raṇe rājaṃs tārājālam ivāmbarāt
40sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ
apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ
41kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram
punar droṇasya jugupe cakram eva mahābalaḥ