Book 7 Chapter 139
1saṃjaya uvāca
1prakāśite tathā loke rajasā ca tamovṛte
samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ
2te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ
parasparam udaikṣanta parasparakṛtāgasaḥ
3pradīpānāṃ sahasraiś ca dīpyamānaiḥ samantataḥ
virarāja tadā bhūmir dyaur grahair iva bhārata
4ulkāśataiḥ prajvalitai raṇabhūmir vyarājata
dahyamāneva lokānām abhāve vai vasuṃdharā
5prādīpyanta diśaḥ sarvāḥ pradīpais taiḥ samantataḥ
varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ
6asajjanta tato vīrā vīreṣv eva pṛthak pṛthak
nāgā nāgaiḥ samājagmus turagāḥ saha vājibhiḥ
7rathā rathavarair eva samājagmur mudānvitāḥ
tasmin rātrimukhe ghore putrasya tava śāsanāt
8tato 'rjuno mahārāja kauravāṇām anīkinīm
vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān
9dhṛtarāṣṭra uvāca
9tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm
amṛṣyamāṇe durdharṣe kiṃ va āsīn manas tadā
10kim amanyanta sainyāni praviṣṭe śatrutāpane
duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata
11ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam
ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ
12ke pṛṣṭhato 'sya hy abhavan vīrā vīrasya yudhyataḥ
ke purastād agacchanta nighnataḥ śātravān raṇe
13yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ
nṛtyann iva naravyāghro rathamārgeṣu vīryavān
14dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān
dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān
15avyagrān eva hi parān kathayasy aparājitān
hatāṃś caiva viṣaṇṇāṃś ca viprakīrṇāṃś ca śaṃsasi
rathino virathāṃś caiva kṛtān yuddheṣu māmakān
16saṃjaya uvāca
16droṇasya matam ājñāya yoddhukāmasya tāṃ niśām
duryodhano mahārāja vaśyān bhrātṝn abhāṣata
17vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam
durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ
18droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ
hārdikyo dakṣiṇaṃ cakraṃ śalyaś caivottaraṃ tathā
19trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ
tāṃś caiva sarvān putras te samacodayad agrataḥ
20ācāryo hi susaṃyatto bhṛśaṃ yattāś ca pāṇḍavāḥ
taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe
21droṇo hi balavān yuddhe kṣiprahastaḥ parākramī
nirjayet tridaśān yuddhe kim u pārthān sasomakān
22te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ
droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnān mahārathāt
23pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmy ahaṃ na tam
yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ
24tasya sarvātmanā manye bhāradvājasya rakṣaṇam
sa guptaḥ somakān hanyāt sṛñjayāṃś ca sarājakān
25sṛñjayeṣv atha sarveṣu nihateṣu camūmukhe
dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyaty asaṃśayam
26tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ
bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ
27so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati
tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ
28ity uktvā bharataśreṣṭha putro duryodhanas tava
vyādideśa tataḥ sainyaṃ tasmiṃs tamasi dāruṇe
29tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha
ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ
30arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ
nānāśastrasamāvāpair anyonyaṃ paryapīḍayan
31drauṇiḥ pāñcālarājānaṃ bhāradvājaś ca sṛñjayān
chādayām āsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ
32pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa
āsīn niṣṭānako ghoro nighnatām itaretaram
33naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham
yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam