Book 7 Chapter 138
1saṃjaya uvāca
1vartamāne tathā yuddhe ghorarūpe bhayāvahe
tamasā saṃvṛte loke rajasā ca mahīpate
nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ
2anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat
naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam
3droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ
anyonyaṃ kṣobhayām āsuḥ sainyāni nṛpasattama
4vadhyamānāni sainyāni samantāt tair mahārathaiḥ
tamasā rajasā caiva samantād vipradudruvuḥ
5te sarvato vidravanto yodhā vitrastacetasaḥ
ahanyanta mahārāja dhāvamānāś ca saṃyuge
6mahārathasahasrāṇi jaghnur anyonyam āhave
andhe tamasi mūḍhāni putrasya tava mantrite
7tataḥ sarvāṇi sainyāni senāgopāś ca bhārata
vyamuhyanta raṇe tatra tamasā saṃvṛte sati
8dhṛtarāṣṭra uvāca
8teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām
andhe tamasi magnānām āsīt kā vo matis tadā
9kathaṃ prakāśas teṣāṃ vā mama sainyeṣu vā punaḥ
babhūva loke tamasā tathā saṃjaya saṃvṛte
10saṃjaya uvāca
10tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai
senāgoptṝn athādiśya punar vyūham akalpayat
11droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca
svayaṃ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām
12uvāca sarvāṃś ca padātisaṃghān; duryodhanaḥ pārthiva sāntvapūrvam
utsṛjya sarve paramāyudhāni; gṛhṇīta hastair jvalitān pradīpān
13te coditāḥ pārthivasattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān
sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām
14mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṃpatadbhiḥ
kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṃś ca dhvajinīṃ tadāśu
15sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ
prakāśyamānā dadṛśur niśāyāṃ; yathāntarikṣe jaladās taḍidbhiḥ
16prakāśitāyāṃ tu tathā dhvajinyāṃ; droṇo 'gnikalpaḥ pratapan samantāt
rarāja rājendra suvarṇavarmā; madhyaṃ gataḥ sūrya ivāṃśumālī
17jāmbūnadeṣv ābharaṇeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu
pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvuḥ
18 gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ
pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṃjanayanti dīptāḥ
19chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan
vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṃ tatra tadā virejuḥ
20śastraprabhābhiś ca virājamānaṃ; dīpaprabhābhiś ca tadā balaṃ tat
prakāśitaṃ cābharaṇaprabhābhir; bhṛśaṃ prakāśaṃ nṛpate babhūva
21pītāni śastrāṇy asṛgukṣitāni; vīrāvadhūtāni tanudruhāṇi
dīptāṃ prabhāṃ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe
22prakampitānām abhighātavegair; abhighnatāṃ cāpatatāṃ javena
vaktrāṇy aśobhanta tadā narāṇāṃ; vāyvīritānīva mahāmbujāni
23mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet
tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā
24tat saṃpradīptaṃ balam asmadīyaṃ; niśāmya pārthās tvaritās tathaiva
sarveṣu sainyeṣu padātisaṃghān; acodayaṃs te 'tha cakruḥ pradīpān
25gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ
dvāv aśvapṛṣṭhe paripārśvato 'nye; dhvajeṣu cānye jaghaneṣu cānye
26senāsu sarvāsu ca pārśvato 'nye; paścāt purastāc ca samantataś ca
madhye tathānye jvalitāgnihastāḥ; senādvaye 'pi sma narā viceruḥ
27sarveṣu sainyeṣu padātisaṃghā; vyāmiśritā hastirathāśvavṛndaiḥ
madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām
28tena pradīptena tathā pradīptaṃ; balaṃ tad āsīd balavad balena
bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitaptaḥ
29tayoḥ prabhāḥ pṛthivīm antarikṣaṃ; sarvā vyatikramya diśaś ca vṛddhāḥ
tena prakāśena bhṛśaṃ prakāśaṃ; babhūva teṣāṃ tava caiva sainyam
30tena prakāśena divaṃgamena; saṃbodhitā devagaṇāś ca rājan
gandharvayakṣāsurasiddhasaṃghāḥ; samāgamann apsarasaś ca sarvāḥ
31tad devagandharvasamākulaṃ ca; yakṣāsurendrāpsarasāṃ gaṇaiś ca
hataiś ca vīrair divam āruhadbhir; āyodhanaṃ divyakalpaṃ babhūva
32rathāśvanāgākuladīpadīptaṃ; saṃrabdhayodhāhatavidrutāśvam
mahad balaṃ vyūḍharathāśvanāgaṃ; surāsuravyūhasamaṃ babhūva
33tac chaktisaṃghākulacaṇḍavātaṃ; mahārathābhraṃ rathavājighoṣam
śastraughavarṣaṃ rudhirāmbudhāraṃ; niśi pravṛttaṃ naradevayuddham
34tasmin mahāgnipratimo mahātmā; saṃtāpayan pāṇḍavān vipramukhyaḥ
gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra