Book 7 Chapter 136
1saṃjaya uvāca
1tato yudhiṣṭhiraś caiva bhīmasenaś ca pāṇḍavaḥ
droṇaputraṃ mahārāja samantāt paryavārayan
2tato duryodhano rājā bhāradvājena saṃvṛtaḥ
abhyayāt pāṇḍavān saṃkhye tato yuddham avartata
ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam
3ambaṣṭhān mālavān vaṅgāñ śibīṃs traigartakān api
prāhiṇon mṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ
4abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān
nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām
5yaudheyāraṭṭarājanyān madrakāṃś ca gaṇān yudhi
prāhiṇon mṛtyulokāya kirīṭī niśitaiḥ śaraiḥ
6pragāḍham añjogatibhir nārācair abhipīḍitāḥ
nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ
7nikṛttair hastihastaiś ca luṭhamānais tatas tataḥ
rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ
8kṣiptaiḥ kanakacitraiś ca nṛpacchatraiḥ kṣitir babhau
dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye
9hata praharatābhītā vidhyata vyavakṛntata
ity āsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati
10droṇas tu paramakruddho vāyavyāstreṇa saṃyuge
vyadhamat tān yathā vāyur meghān iva duratyayaḥ
11te hanyamānā droṇena pāñcālāḥ prādravan bhayāt
paśyato bhīmasenasya pārthasya ca mahātmanaḥ
12tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām
mahatā rathavaṃśena parigṛhya balaṃ tava
13bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ
bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām
14tau tadā sṛñjayāś caiva pāñcālāś ca mahārathāḥ
anvagacchan mahārāja matsyāś ca saha somakaiḥ
15tathaiva tava putrasya rathodārāḥ prahāriṇaḥ
mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati
16tataḥ sā bharatī senā vadhyamānā kirīṭinā
tamasā nidrayā caiva punar eva vyadīryata
17droṇena vāryamāṇās te svayaṃ tava sutena ca
na śakyante mahārāja yodhā vārayituṃ tadā
18sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ
tamasā saṃvṛte loke vyadravat sarvatomukhī
19utsṛjya śataśo vāhāṃs tatra ke cin narādhipāḥ
prādravanta mahārāja bhayāviṣṭāḥ samantataḥ