Book 7 Chapter 134
1saṃjaya uvāca
1tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam
khaḍgam udyamya vegena drauṇir abhyapatad drutam
2aśvatthāmovāca
2karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama
eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate
3saṃjaya uvāca
3tam utpatantaṃ vegena rājā duryodhanaḥ svayam
nyavārayan mahārāja kṛpaś ca dvipadāṃ varaḥ
4karṇa uvāca
4śūro 'yaṃ samaraślāghī durmatiś ca dvijādhamaḥ
āsādayatu madvīryaṃ muñcemaṃ kurusattama
5aśvatthāmovāca
5tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate
darpam utsiktam etat te phalguno nāśayiṣyati
6duryodhana uvāca
6aśvatthāman prasīdasva kṣantum arhasi mānada
kopaḥ khalu na kartavyaḥ sūtaputre kathaṃ cana
7tvayi karṇe kṛpe droṇe madrarāje 'tha saubale
mahat kāryaṃ samāyattaṃ prasīda dvijasattama
8ete hy abhimukhāḥ sarve rādheyena yuyutsavaḥ
āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ
9saṃjaya uvāca
9karṇo 'pi rathināṃ śreṣṭhaś cāpam udyamya vīryavān
kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva
paryatiṣṭhata tejasvī svabāhubalam āśritaḥ
10tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ
saṃrabdhasya mahārāja siṃhanādavināditam
11tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ
dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan
12ayaṃ karṇaḥ kutaḥ karṇas tiṣṭha karṇa mahāraṇe
yudhyasva sahito 'smābhir durātman puruṣādhama
13anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan
hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ
14sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā
atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ
15eṣa mūlaṃ hy anarthānāṃ duryodhanamate sthitaḥ
hatainam iti jalpantaḥ kṣatriyāḥ samupādravan
16mahatā śaravarṣeṇa chādayanto mahārathāḥ
vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ
17tāṃs tu sarvāṃs tathā dṛṣṭvā dhāvamānān mahārathān
na vivyathe sūtaputro na ca trāsam agacchata
18dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram
piprīṣus tava putrāṇāṃ saṃgrāmeṣv aparājitaḥ
19sāyakaughena balavān kṣiprakārī mahābalaḥ
vārayām āsa tat sainyaṃ samantād bharatarṣabha
20tatas tu śaravarṣeṇa pārthivās tam avārayan
dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ
ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva
21śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam
śaravarṣeṇa mahatā samantād vyakirat prabho
22tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām
yathā devāsure yuddhe śakrasya saha dānavaiḥ
23tatrādbhutam apaśyāma sūtaputrasya lāghavam
yad enaṃ samare yattā nāpnuvanta pare yudhi
24nivārya ca śaraughāṃs tān pārthivānāṃ mahārathaḥ
yugeṣv īṣāsu chatreṣu dhvajeṣu ca hayeṣu ca
ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇoc chitān
25tatas te vyākulībhūtā rājānaḥ karṇapīḍitāḥ
babhramus tatra tatraiva gāvaḥ śītārditā iva
26hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā
tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān
27śirobhiḥ patitai rājan bāhubhiś ca samantataḥ
āstīrṇā vasudhā sarvā śūrāṇām anivartinām
28hataiś ca hanyamānaiś ca niṣṭanadbhiś ca sarvaśaḥ
babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam
29tato duryodhano rājā dṛṣṭvā karṇasya vikramam
aśvatthāmānam āsādya tadā vākyam uvāca ha
30yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ
paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām
kārttikeyena vidhvastām āsurīṃ pṛtanām iva
31dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā
abhiyāty eṣa bībhatsuḥ sūtaputrajighāṃsayā
32tad yathā paśyamānānāṃ sūtaputraṃ mahāratham
na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām
33tato drauṇiḥ kṛpaḥ śalyo hārdikyaś ca mahārathaḥ
pratyudyayus tadā pārthaṃ sūtaputraparīpsayā
34āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva
pratyudyayau tadā karṇo yathā śakraḥ pratāpavān
35dhṛtarāṣṭra uvāca
35saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam
karṇo vaikartanaḥ sūta pratyapadyat kim uttaram
36sa hy aspardhata pārthena nityam eva mahārathaḥ
āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe
37sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam
karṇo vaikartanaḥ sūta kim uttaram apadyata
38saṃjaya uvāca
38āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā
asaṃbhrāntataraḥ karṇaḥ partyudīyād dhanaṃjayam
39tam āpatantaṃ vegena vaikartanam ajihmagaiḥ
vārayām āsa tejasvī pāṇḍavaḥ śatrutāpanaḥ
40taṃ karṇaḥ śarajālena chādayām āsa māriṣa
vivyādha ca susaṃkruddhaḥ śarais tribhir ajihmagaiḥ
41tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ
tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān
42prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ
vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān
43savye bhujāgre balavān nārācena hasann iva
tasya viddhasya vegena karāc cāpaṃ papāta ha
44punar ādāya tac cāpaṃ nimeṣārdhān mahābalaḥ
chādayām āsa bāṇaughaiḥ phalgunaṃ kṛtahastavat
45śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata
vyadhamac charavarṣeṇa smayann iva dhanaṃjayaḥ
46tau parasparam āsādya śaravarṣeṇa pārthiva
chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau
47tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe
kruddhayor vāśitāhetor vanyayor gajayor iva
48tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam
muṣṭideśe dhanus tasya ciccheda tvarayānvitaḥ
49aśvāṃś ca caturo bhallair anayad yamasādanam
sāratheś ca śiraḥ kāyād aharac chatrutāpanaḥ
50athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim
vivyādha sāyakaiḥ pārthaś caturbhiḥ pāṇḍunandanaḥ
51hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ
āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ
52rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha
dhanaṃjayaśarair nunnāḥ prādravanta diśo daśa
53dravatas tān samālokya rājā duryodhano nṛpa
nivartayām āsa tadā vākyaṃ cedam uvāca ha
54alaṃ drutena vaḥ śūrās tiṣṭhadhvaṃ kṣatriyarṣabhāḥ
eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge
ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān
55adya me yudhyamānasya saha gāṇḍīvadhanvanā
drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye
56adya madbāṇajālāni vimuktāni sahasraśaḥ
drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ
57adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ
jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ
58jeṣyāmy adya raṇe pārthaṃ sāyakair nataparvabhiḥ
tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt
59na hi madvīryam āsādya phalgunaḥ prasahiṣyati
yathā velāṃ samāsādya sāgaro makarālayaḥ
60ity uktvā prayayau rājā sainyena mahatā vṛtaḥ
phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ
61taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatas tadā
aśvatthāmānam āsādya vākyam etad uvāca ha
62eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ
pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati
63yāvan naḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ
na jahyāt puruṣavyāghras tāvad vāraya kauravam
64yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati
kauravaḥ pārthivo vīras tāvad vāraya taṃ drutam
65yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ
na bhasmīkriyate rājā tāvad yuddhān nivāryatām
66ayuktam iva paśyāmi tiṣṭhatsv asmāsu mānada
svayaṃ yuddhāya yad rājā pārthaṃ yāty asahāyavān
67durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā
yudhyamānasya pārthena śārdūleneva hastinaḥ
68mātulenaivam uktas tu drauṇiḥ śastrabhṛtāṃ varaḥ
duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata
69mayi jīvati gāndhāre na yuddhaṃ gantum arhasi
mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam
70na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati
aham āvārayiṣyāmi pārthaṃ tiṣṭha suyodhana
71duryodhana uvāca
71ācāryaḥ pāṇḍuputrān vai putravat parirakṣati
tvam apy upekṣāṃ kuruṣe teṣu nityaṃ dvijottama
72mama vā mandabhāgyatvān mandas te vikramo yudhi
dharmarājapriyārthaṃ vā draupadyā vā na vidma tat
73dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ
sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvanty aparājitāḥ
74ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi
śatrūn na kṣapayec chakto yo na syād gautamīsutaḥ
75aśvatthāman prasīdasva nāśayaitān mamāhitān
tavāstragocare śaktāḥ sthātuṃ devāpi nānagha
76pāñcālān somakāṃś caiva jahi drauṇe sahānugān
vayaṃ śeṣān haniṣyāmas tvayaiva parirakṣitāḥ
77ete hi somakā vipra pāñcālāś ca yaśasvinaḥ
mama sainyeṣu saṃrabdhā vicaranti davāgnivat
78tān vāraya mahābāho kekayāṃś ca narottama
purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā
79ādau vā yadi vā paścāt tavedaṃ karma māriṣa
tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati
80kariṣyasi jagat sarvam apāñcālaṃ kilācyuta
evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā
81na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ
kim u pārthāḥ sapāñcālāḥ satyam etad vaco mama