Book 7 Chapter 129
1dhṛtarāṣṭra uvāca
1yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī
uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam
2praviśya vicarantaṃ ca raṇe śūram avasthitam
kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan
3ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ
ke cottaram arakṣanta nighnataḥ śātravān raṇe
4nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ
dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān
5saṃjaya uvāca
5sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca
sātyakiś ca maheṣvāso droṇam evābhyadhāvatām
6tathā yudhiṣṭhiras tūrṇaṃ bhīmasenaś ca pāṇḍavaḥ
pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām
7tathaiva nakulo dhīmān sahadevaś ca durjayaḥ
dhṛṣṭadyumnaḥ śatānīko virāṭaś ca sakekayaḥ
matsyāḥ śālveyasenāś ca droṇam eva yayur yudhi
8drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ
dhṛṣṭadyumnapitā rājan droṇam evābhyavartata
9draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ
sasenās te 'bhyavartanta droṇam eva mahādyutim
10prabhadrakāś ca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ
droṇam evābhyavartanta puraskṛtya śikhaṇḍinam
11tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ
sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham
12teṣu śūreṣu yuddhāya gateṣu bharatarṣabha
babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī
13yodhānām aśivā raudrā rājann antakagāminī
kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā
14tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ
nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ
15ulūkāś cāpy adṛśyanta śaṃsanto vipulaṃ bhayam
viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam
16tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān
bherīśabdena mahatā mṛdaṅgānāṃ svanena ca
17gajānāṃ garjitaiś cāpi turaṅgāṇāṃ ca heṣitaiḥ
khuraśabdanipātaiś ca tumulaḥ sarvato 'bhavat
18tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam
droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ
19tamasā cāvṛte loke na prājñāyata kiṃ cana
sainyena rajasā caiva samantād utthitena ha
20narasyāśvasya nāgasya samasajjata śoṇitam
nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ
21rātrau vaṃśavanasyeva dahyamānasya parvate
ghoraś caṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt
22naiva sve na pare rājan prājñāyanta tamovṛte
unmattam iva tat sarvaṃ babhūva rajanīmukhe
23bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam
śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo 'bhyagāt
24tataḥ sā bhāratī senā maṇihemavibhūṣitā
dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha
25gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā
dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā
26tato 'bhavan mahāśabdas tumulo lomaharṣaṇaḥ
samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ
27sā niśīthe mahārāja senādṛśyata bhāratī
aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiś caivāvabhāsitā
28tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ
29ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ
saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ
30duryodhanapurovātāṃ rathanāgabalāhakām
vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām
31droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim
śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām
32ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām
tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ
33tasmin rātrimukhe ghore mahāśabdaninādite
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
34rātriyuddhe tadā ghore vartamāne sudāruṇe
droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ
35ye ye pramukhato rājan nyavartanta mahātmanaḥ
tān sarvān vimukhāṃś cakre kāṃś cin ninye yamakṣayam