Book 7 Chapter 128
1saṃjaya uvāca
1tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa
pāṇḍusenām abhidrutya yodhayām āsa sarvataḥ
2pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam
yamarāṣṭrāya mahate paralokāya dīkṣitāḥ
3śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ
vivyadhuḥ samare tūrṇaṃ ninyuś caiva yamakṣayam
4rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam
prāvartata mahad yuddhaṃ nighnatām itaretaram
5vāraṇāś ca mahārāja samāsādya parasparam
viṣāṇair dārayām āsuḥ saṃkruddhāś ca madotkaṭāḥ
6hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ
bibhidus tumule yuddhe prārthayanto mahad yaśaḥ
7pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ
anyonyam ārdayan rājan nityayattāḥ parākrame
8gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa
śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha
9anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ
preṣayan paralokāya vicaranto hy abhītavat
10śarair daśa diśo rājaṃs teṣāṃ muktaiḥ sahasraśaḥ
na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca
11tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ
duryodhano mahārāja vyavagāhata tad balam
12saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ
martavyam iti saṃcintya prāviśat tu dviṣadbalam
13nādayan rathaghoṣeṇa kampayann iva medinīm
abhyavartata putras te pāṇḍavānām anīkinīm
14sa saṃnipātas tumulas tasya teṣāṃ ca bhārata
abhavat sarvasainyānām abhāvakaraṇo mahān
15madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ
tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ
16na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum
palāyane kṛtotsāhā nirutsāhā dviṣajjaye
17paryadhāvanta pāñcālā vadhyamānā mahātmanā
rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā
ardyamānāḥ śarais tūrṇaṃ nyapatan pāṇḍusainikāḥ
18na tādṛśaṃ raṇe karma kṛtavantas tu tāvakāḥ
yādṛśaṃ kṛtavān rājā putras tava viśāṃ pate
19putreṇa tava sā senā pāṇḍavī mathitā raṇe
nalinī dviradeneva samantāt phullapaṅkajā
20kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī
babhūva pāṇḍavī senā tava putrasya tejasā
21pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata
bhīmasenapurogās tu pāñcālāḥ samupādravan
22sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam
23dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ
kekayāṃś caiva cedīṃś ca bahubhir niśitaiḥ śaraiḥ
24sātvataṃ pañcabhir viddhvā draupadeyāṃs tribhis tribhiḥ
ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat
25śataśaś cāparān yodhān sadvipāśvarathān raṇe
śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ
26tasya tān nighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ
bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa
27vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ
marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan
28tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram
vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram
29tato yudhiṣṭhiro rājā tava putrasya māriṣa
śaraṃ paramadurvāraṃ preṣayām āsa saṃyuge
sa tena bhṛśasaṃviddho niṣasāda rathottame
30tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān
hato rājeti rājendra muditānāṃ samantataḥ
31bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa
atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge
32hṛṣṭo duryodhanaś cāpi dṛḍham ādāya kārmukam
tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt
33pratyudyayus taṃ tvaritāḥ pāñcālā rājagṛddhinaḥ
tān droṇaḥ pratijagrāha parīpsan kurusattamam
caṇḍavātoddhatān meghān nighnan raśmimuco yathā
34tato rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ
tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā