Book 7 Chapter 127
1saṃjaya uvāca
1tato duryodhano rājā droṇenaivaṃ pracoditaḥ
amarṣavaśam āpanno yuddhāyaiva mano dadhe
2abravīc ca tadā karṇaṃ putro duryodhanas tava
paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā
ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam
3tava vyāyacchamānasya droṇasya ca mahātmanaḥ
miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ
4paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi
pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ
5mama vyāyacchamānasya samare śatrusūdana
alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha
6kathaṃ hy anicchamānasya droṇasya yudhi phalgunaḥ
bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge
7priyo hi phalguno nityam ācāryasya mahātmanaḥ
tato 'sya dattavān dvāraṃ nayuddhenārimardana
8abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ
prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama
9yady adāsyam anujñāṃ vai pūrvam eva gṛhān prati
sindhurājasya samare nābhaviṣyaj janakṣayaḥ
10jayadratho jīvitārthī gacchamāno gṛhān prati
mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe
11adya me bhrātaraḥ kṣīṇāś citrasenādayo yudhi
bhīmasenaṃ samāsādya paśyatāṃ no durātmanām
12karṇa uvāca
12ācāryaṃ mā vigarhasva śaktyā yudhyaty asau dvijaḥ
ajayyān pāṇḍavān manye droṇenāstravidā mṛdhe
13tathā hy enam atikramya praviṣṭaḥ śvetavāhanaḥ
daivadṛṣṭo 'nyathābhāvo na manye vidyate kva cit
14tato no yudhyamānānāṃ paraṃ śaktyā suyodhana
saindhavo nihato rājan daivam atra paraṃ smṛtam
15paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire
hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ
satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca
16daivopasṛṣṭaḥ puruṣo yat karma kurute kva cit
kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate
17yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā
tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā
18nikṛtyā nikṛtāḥ pārthā viṣayogaiś ca bhārata
dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ
19rājanītiṃ vyapāśritya prahitāś caiva kānanam
yatnena ca kṛtaṃ yat te daivena vinipātitam
20yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam
yatatas tava teṣāṃ ca daivaṃ mārgeṇa yāsyati
21na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kva cit
duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha
22daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā
ananyakarma daivaṃ hi jāgarti svapatām api
23bahūni tava sainyāni yodhāś ca bahavas tathā
na tathā pāṇḍuputrāṇām evaṃ yuddham avartata
24tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ
śaṅke daivasya tat karma pauruṣaṃ yena nāśitam
25saṃjaya uvāca
25evaṃ saṃbhāṣamāṇānāṃ bahu tat taj janādhipa
pāṇḍavānām anīkāni samadṛśyanta saṃyuge
26tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava