Book 7 Chapter 124
1saṃjaya uvāca
1tato yudhiṣṭhiro rājā rathād āplutya bhārata
paryaṣvajat tadā kṛṣṇāv ānandāśrupariplutaḥ
2pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham
abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam
3diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau
diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ
4kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā
diṣṭyā śatrugaṇāś caiva nimagnāḥ śokasāgare
5na teṣāṃ duṣkaraṃ kiṃ cit triṣu lokeṣu vidyate
sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana
6tava prasādād govinda vayaṃ jeṣyāmahe ripūn
yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ
7pṛthivīvijayo vāpi trailokyavijayo 'pi vā
dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava
8na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ
tridaśeśvaranāthas tvaṃ yeṣāṃ tuṣṭo 'si mādhava
9tvatprasādād dhṛṣīkeśa śakraḥ suragaṇeśvaraḥ
trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani
10tava caiva prasādena tridaśās tridaśeśvara
amaratvaṃ gatāḥ kṛṣṇa lokāṃś cāśnuvate 'kṣayān
11tvatprasādasamutthena vikrameṇārisūdana
sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ
12tvatprasādād dhṛṣīkeśa jagat sthāvarajaṅgamam
svavartmani sthitaṃ vīra japahomeṣu vartate
13ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam
tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama
14sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam
ye prapannā hṛṣīkeśaṃ na te muhyanti karhi cit
15anādinidhanaṃ devaṃ lokakartāram avyayam
tvāṃ bhaktā ye hṛṣīkeśa durgāṇy atitaranti te
16paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat
prapadyatas taṃ paramaṃ parā bhūtir vidhīyate
17yo 'gāta caturo vedān yaś ca vedeṣu gīyate
taṃ prapadya mahātmānaṃ bhūtim āpnoty anuttamām
18dhanaṃjayasakhā yaś ca dhanaṃjayahitaś ca yaḥ
taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate
19ity uktau tau mahātmānāv ubhau keśavapāṇḍavau
tāv abrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim
20tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ
udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe
21hanyate nihataṃ caiva vinaṅkṣyati ca bhārata
tava krodhahatā hy ete kauravāḥ śatrusūdana
22tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ
samitrabandhuḥ samare prāṇāṃs tyakṣyati durmatiḥ
23tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ
śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ
24durlabho hi jayas teṣāṃ saṃgrāme ripusūdana
yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava
25rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca
acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada
26vinaṣṭān kauravān manye saputrapaśubāndhavān
rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira
27tato bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ
abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau
sthitāv āstāṃ maheṣvāsau pāñcālyaiḥ parivāritau
28tau dṛṣṭva muditau vīrau prāñjalī cāgrataḥ sthitau
abhyanandata kaunteyas tāv ubhau bhīmasātyakī
29diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt
droṇagrāhād durādharṣād dhārdikyamakarālayāt
diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ
30yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge
diṣṭyā droṇo jitaḥ saṃkhye hārdikyaś ca mahābalaḥ
31sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau
samaraślāghinau vīrau samareṣv apalāyinau
mama prāṇasamau caiva diṣṭyā paśyāmi vām aham
32ity uktvā pāṇḍavo rājā yuyudhānavṛkodarau
sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha
33tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate
pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe