Book 7 Chapter 122
1dhṛtarāṣṭra uvāca
1tasmin vinihate vīre saindhave savyasācinā
māmakā yad akurvanta tan mamācakṣva saṃjaya
2saṃjaya uvāca
2saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa
amarṣavaśam āpannaḥ kṛpaḥ śāradvatas tadā
3mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam
4tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam
ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām
5sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ
pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ
6so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca
cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ
7astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat
8te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ
bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām
9atha śāradvato rājan kaunteyaśarapīḍitaḥ
avāsīdad rathopasthe mūrcchām abhijagāma ha
10vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam
hato 'yam iti ca jñātvā sārathis tam apāvahat
11tasmin sanne mahārāja kṛpe śāradvate yudhi
aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram
12dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam
ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat
13paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān
kulāntakaraṇe pāpe jātamātre suyodhane
14nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam
15tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ
tatkṛte hy adya paśyāmi śaratalpagataṃ kṛpam
16dhig astu kṣātram ācāraṃ dhig astu balapauruṣam
ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ
17ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā
eṣa śete rathopasthe madbāṇair abhipīḍitaḥ
18akāmayānena mayā viśikhair ardito bhṛśam
avāsīdad rathopasthe prāṇān pīḍayatīva me
19śarārditena hi mayā prekṣaṇīyo mahādyutiḥ
pratyasto bahubhir bāṇair daśadharmagatena vai
20śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām
kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam
21upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ
prayacchantīha ye kāmān devatvam upayānti te
22ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ
ghnanti tān eva durvṛttās te vai nirayagāminaḥ
23tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam
ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam
24yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ
na kathaṃ cana kauravya prahartavyaṃ gurāv iti
25tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ
nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā
26namas tasmai supūjyāya gautamāyāpalāyine
dhig astu mama vārṣṇeya yo hy asmai praharāmy aham
27tathā vilapamāne tu savyasācini taṃ prati
saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat
28upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ
prahasan devakīputram idaṃ vacanam abravīt
29eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati
na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave
30yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana
mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ
31evam ukto mahābāhuḥ keśavaḥ savyasācinā
pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ
32alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava
kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ
33na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ
prajvalantī maholkeva tiṣṭhaty asya hi vāsavī
tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan
34ataḥ karṇaḥ prayātv atra sātvatasya yathā tathā
ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ
35dhṛtarāṣṭra uvāca
35yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ
hate tu bhūriśravasi saindhave ca nipātite
36sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham
cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya
37saṃjaya uvāca
37hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe
śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ
38pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho
vijetavyo yathā vīraḥ sātyakir yūpaketunā
39atītānāgataṃ rājan sa hi vetti janārdanaḥ
ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha
ratho me yujyatāṃ kālyam iti rājan mahābalaḥ
40na hi devā na gandharvā na yakṣoragarākṣasāḥ
mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana
41pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ
tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā
42sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham
dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ
43dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam
ratham anvānayat tasmai suparṇocchritaketanam
44sa keśavasyānumate rathaṃ dārukasaṃyutam
āruroha śineḥ pautro jvalanādityasaṃnibham
45kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ
46yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham
abhyadravata rādheyaṃ pravapan sāyakān bahūn
47cakrarakṣāv api tadā yudhāmanyūttamaujasau
dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ
48rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan
abhyadravat susaṃkruddho raṇe śaineyam acyutam
49naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam
tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta
50upāramata tat sainyaṃ sarathāśvanaradvipam
tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam
51sarve ca samapaśyanta tad yuddham atimānuṣam
tayor nṛvarayo rājan sārathyaṃ dārukasya ca
52gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ
sārathes tu rathasthasya kāśyapeyasya vismitāḥ
53nabhastalagatāś caiva devagandharvadānavāḥ
atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam
54mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe
karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ
55anyonyaṃ tau mahārāja śaravarṣair avarṣatām
pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ
56amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ
karṇaḥ śokasamāviṣṭo mahoraga iva śvasan
57sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā
abhyadravata vegena punaḥ punar ariṃdamaḥ
58taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata
mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā
59tau sametya naravyāghrau vyāghrāv iva tarasvinau
anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau
60tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ
bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ
61sārathiṃ cāsya bhallena rathanīḍād apāharat
aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ
62chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ
cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ
63tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ
vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā
64droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan
tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana
65tathā sātyakinā vīre virathe sūtaje kṛte
hāhākāras tato rājan sarvasainyeṣu cābhavat
66karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ
duryodhanarathaṃ rājann āruroha viniḥśvasan
67mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam
kṛtāṃ rājyapradānena pratijñāṃ paripālayan
68tathā tu virathe karṇe putrān vai tava pārthiva
duḥśāsanamukhāñ śūrān nāvadhīt sātyakir vaśī
69rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā
virathān vihvalāṃś cakre na tu prāṇair vyayojayat
70bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ
punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ
71vadhe tv akurvan yatnaṃ te tasya karṇamukhās tadā
nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ
72drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ
nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ
kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam
73kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ
kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ
śaineyo vā naravyāghraś caturtho nopalabhyate
74dhṛtarāṣṭra uvāca
74ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ
virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā
75dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ
kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ
76etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum
asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya
77saṃjaya uvāca
77śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ
dārukasyānujas tūrṇaṃ kalpanāvidhikalpitam
78āyasaiḥ kāñcanaiś cāpi paṭṭair naddhaṃ sakūbaram
tārāsahasrakhacitaṃ siṃhadhvajapatākinam
79aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ
pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ
80citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate
ghaṇṭājālākularavaṃ śaktitomaravidyutam
81vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam
rathaṃ saṃpādayām āsa meghagambhīranisvanam
82taṃ samāruhya śaineyas tava sainyam upādravat
dāruko 'pi yathākāmaṃ prayayau keśavāntikam
83karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ
citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ
84hemakakṣyādhvajopetaṃ kḷptayantrapatākinam
agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam
85upājahrus tam āsthāya karṇo 'py abhyadravad ripūn
etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
86bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam
ekatriṃśat tava sutā bhīmasenena pātitāḥ
87durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam
śataśo nihatāḥ śūrāḥ sātvatenārjunena ca
88bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa
evam eṣa kṣayo vṛtto rājan durmantrite tava