Book 7 Chapter 121
1saṃjaya uvāca
1sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ
yugapad dikṣu sarvāsu citrāṇy astrāṇi darśayan
2madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare
na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum
3prasṛtāṃs tasya gāṇḍīvāc charavrātān mahātmanaḥ
saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare
4vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ
darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ
5sa tān rathavarān rājann abhyatikrāmad arjunaḥ
mohayann iva nārācair jayadrathavadhepsayā
6visṛjan dikṣu sarvāsu śarān asitasārathiḥ
sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ
7bhramanta iva śūrasya śaravrātā mahātmanaḥ
adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ
8ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam
visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā
9tathā sarvā diśo rājan sarvāṃś ca rathino raṇe
ākulīkṛtya kaunteyo jayadratham upādravat
vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām
10saindhavas tu tathā viddhaḥ śarair gāṇḍīvadhanvanā
na cakṣame susaṃkruddhas tottrārdita iva dvipaḥ
11sa varāhadhvajas tūrṇaṃ gārdhrapatrān ajihmagān
āśīviṣasamaprakhyān karmāraparimārjitān
mumoca niśitān saṃkhye sāyakān savyasācini
12tribhis tu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam
aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā
13sa vikṣipyārjunas tīkṣṇān saindhavapreṣitāñ śarān
yugapat tasya ciccheda śarābhyāṃ saindhavasya ha
sāratheś ca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam
14sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ
varāhaḥ sindhurājasya papātāgniśikhopamaḥ
15etasminn eva kāle tu drutaṃ gacchati bhāskare
abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ
16dhanaṃjaya śiraś chindhi saindhavasya durātmanaḥ
astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ
śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati
17vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ
sa kāleneha mahatā saindhavaṃ prāptavān sutam
18jayadratham amitraghnaṃ taṃ covāca tato nṛpam
antarhitā tadā vāṇī meghadundubhinisvanā
19tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ
guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ
kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ
20śatrubhir yudhyamānasya saṃgrāme tv asya dhanvinaḥ
śiraś chetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi
21etac chrutvā sindhurājo dhyātvā ciram ariṃdama
jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ
22saṃgrāme yudhyamānasya vahato mahatīṃ dhuram
dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ
tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ
23evam uktvā tato rājye sthāpayitvā jayadratham
vṛddhakṣatro vanaṃ yātas tapaśceṣṭaṃ samāsthitaḥ
24so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam
samantapañcakād asmād bahir vānaraketana
25tasmāj jayadrathasya tvaṃ śiraś chittvā mahāmṛdhe
divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā
26sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja
utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata
27atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale
tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ
28yathā caitan na jānīyāt sa rājā pṛthivīpatiḥ
tathā kuru kuruśreṣṭha divyam astram upāśritaḥ
29na hy asādhyam akāryaṃ vā vidyate tava kiṃ cana
samasteṣv api lokeṣu triṣu vāsavanandana
30etac chrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan
indrāśanisamasparśaṃ divyamantrābhimantritam
31sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram
visasarjārjunas tūrṇaṃ saindhavasya vadhe vṛtaḥ
32sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ
śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat
33aharat tat punaś caiva śarair ūrdhvaṃ dhanaṃjayaḥ
durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca
34śaraiḥ kadambakīkṛtya kāle tasmiṃś ca pāṇḍavaḥ
samantapañcakād bāhyaṃ śiras tad vyaharat tataḥ
35etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ
saṃdhyām upāste tejasvī saṃbandhī tava māriṣa
36upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam
sindhurājasya mūrdhānam utsaṅge samapātayat
37tasyotsaṅge nipatitaṃ śiras tac cārukuṇḍalam
vṛddhakṣatrasya nṛpater alakṣitam ariṃdama
38kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ
uttiṣṭhatas tat sahasā śiro 'gacchad dharātalam
39tatas tasya narendrasya putramūrdhani bhūtalam
gate tasyāpi śatadhā mūrdhāgacchad ariṃdama
40tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam
vāsudevaś ca bībhatsuṃ praśaśaṃsa mahāratham
41tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham
putrāṇāṃ tava netrebhyo duḥkhād bahv apataj jalam
42bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam
siṃhanādena mahatā pūrayām āsa rodasī
43taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ
saindhavaṃ nihataṃ mene phalgunena mahātmanā
44tato vāditraghoṣeṇa svān yodhān abhiharṣayan
abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā
45tataḥ pravavṛte rājann astaṃ gacchati bhāskare
droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ
46te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ
saindhave nihate rājann ayudhyanta mahārathāḥ
47pāṇḍavās tu jayaṃ labdhvā saindhavaṃ vinihatya ca
ayodhayaṃs tato droṇaṃ jayonmattās tatas tataḥ
48arjuno 'pi raṇe yodhāṃs tāvakān rathasattamān
ayodhayan mahārāja hatvā saindhavakaṃ nṛpam
49sa devaśatrūn iva devarājaḥ; kirīṭamālī vyadhamat samantāt
yathā tamāṃsy abhyuditas tamoghnaḥ; pūrvāṃ pratijñāṃ samavāpya vīraḥ