Book 7 Chapter 119
1dhṛtarāṣṭra uvāca
1ajito droṇarādheyavikarṇakṛtavarmabhiḥ
tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire
2sa kathaṃ kauraveyeṇa samareṣv anivāritaḥ
nigṛhya bhūriśravasā balād bhuvi nipātitaḥ
3saṃjaya uvāca
3śṛṇu rājann ihotpattiṃ śaineyasya yathā purā
yathā ca bhūriśravaso yatra te saṃśayo nṛpa
4atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ
budhasyāsīn mahendrābhaḥ putra ekaḥ purūravāḥ
5purūravasa āyus tu āyuṣo nahuṣaḥ smṛtaḥ
nahuṣasya yayātis tu rājarṣir devasaṃmitaḥ
6yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ
yador abhūd anvavāye devamīḍha iti śrutaḥ
7yādavas tasya ca sutaḥ śūras trailokyasaṃmataḥ
śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ
8dhanuṣy anavaraḥ śūraḥ kārtavīryasamo yudhi
tadvīryaś cāpi tatraiva kule śinir abhūn nṛpaḥ
9etasminn eva kāle tu devakasya mahātmanaḥ
duhituḥ svayaṃvare rājan sarvakṣatrasamāgame
10tatra vai devakīṃ devīṃ vasudevārtham āptavān
nirjitya pārthivān sarvān ratham āropayac chiniḥ
11tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ
nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa
12tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam
bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva
13śininā somadattas tu prasahya bhuvi pātitaḥ
asim udyamya keśeṣu pragṛhya ca padā hataḥ
14madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ
kṛpayā ca punas tena jīveti sa visarjitaḥ
15tadavasthaḥ kṛtas tena somadatto 'tha māriṣa
prasādayan mahādevam amarṣavaśam āsthitaḥ
16tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ
vareṇa chandayām āsa sa tu vavre varaṃ nṛpaḥ
17putram icchāmi bhagavan yo nihanyāc chineḥ sutam
madhye rājasahasrāṇāṃ padā hanyāc ca saṃyuge
18tasya tad vacanaṃ śrutvā somadattasya pārthiva
evam astv iti tatroktvā sa devo 'ntaradhīyata
19sa tena varadānena labdhavān bhūridakṣiṇam
nyapātayac ca samare saumadattiḥ śineḥ sutam
20etat te kathitaṃ rājan yan māṃ tvaṃ paripṛcchasi
na hi śakyā raṇe jetuṃ sātvatā manujarṣabha
21labdhalakṣyāś ca saṃgrāme bahavaś citrayodhinaḥ
devadānavagandharvān vijetāro hy avismitāḥ
svavīryavijaye yuktā naite paraparigrahāḥ
22na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃ cana prabho
bhūtaṃ bhavyaṃ bhaviṣyac ca balena bharatarṣabha
23na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ
na devāsuragandharvā na yakṣoragarākṣasāḥ
jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe
24brahmadravye gurudravye jñātidravye 'py ahiṃsakāḥ
eteṣāṃ rakṣitāraś ca ye syuḥ kasyāṃ cid āpadi
25arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ
samarthān nāvamanyante dīnān abhyuddharanti ca
26nityaṃ devaparā dāntā dātāraś cāvikatthanāḥ
tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate
27api meruṃ vahet kaś cit tared vā makarālayam
na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajen nṛpa
28etat te sarvam ākhyātaṃ yatra te saṃśayo vibho
kururāja naraśreṣṭha tava hy apanayo mahān