Book 7 Chapter 115
1dhṛtarāṣṭra uvāca
1ahany ahani me dīptaṃ yaśaḥ patati saṃjaya
hatā me bahavo yodhā manye kālasya paryayam
2dhanaṃjayas tu saṃkruddhaḥ praviṣṭo māmakaṃ balam
rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api
3tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ
sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca
4tadā prabhṛti mā śoko dahaty agnir ivāśayam
grastān hi pratipaśyāmi bhūmipālān sasaindhavān
5apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ
cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ
6anumānāc ca paśyāmi nāsti saṃjaya saindhavaḥ
yuddhaṃ tu tad yathā vṛttaṃ tan mamācakṣva pṛcchataḥ
7yac ca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt
ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ
8tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham
dhanaṃjayārthe yat tasya kuśalo hy asi saṃjaya
9saṃjaya uvāca
9tathā tu vaikartanapīḍitaṃ taṃ; bhīmaṃ prayāntaṃ puruṣapravīram
samīkṣya rājan naravīramadhye; śinipravīro 'nuyayau rathena
10nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ
nighnann amitrān dhanuṣā dṛḍhena; saṃkampayaṃs tava putrasya senām
11taṃ yāntam aśvai rajataprakāśair; āyodhane naravīraṃ carantam
nāśaknuvan vārayituṃ tvadīyāḥ; sarve rathā bhārata mādhavāgryam
12amarṣapūrṇas tv anivṛttayodhī; śarāsanī kāñcanavarmadhārī
alambusaḥ sātyakiṃ mādhavāgryam; avārayad rājavaro 'bhipatya
13tayor abhūd bhārata saṃprahāras; tathāgato naiva babhūva kaś cit
praikṣanta evāhavaśobhinau tau; yodhās tvadīyāś ca pare ca sarve
14avidhyad enaṃ daśabhiḥ pṛṣatkair; alambuso rājavaraḥ prasahya
anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
15punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
vivyādha dehāvaraṇaṃ vidārya; te sātyaker āviviśuḥ śarīram
16taiḥ kāyam asyāgnyanilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ
ājaghnivāṃs tān rajataprakāśān; aśvāṃś caturbhiś caturaḥ prasahya
17tathā tu tenābhihatas tarasvī; naptā śineś cakradharaprabhāvaḥ
alambusasyottamavegavadbhir; hayāṃś caturbhir nijaghāna bāṇaiḥ
18athāsya sūtasya śiro nikṛtya; bhallena kālānalasaṃnibhena
sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
19nihatya taṃ pārthivaputrapautraṃ; saṃkhye madhūnām ṛṣabhaḥ pramāthī
tato 'nvayād arjunam eva vīraḥ; sainyāni rājaṃs tava saṃnivārya
20anvāgataṃ vṛṣṇivaraṃ samīkṣya; tathārimadhye parivartamānam
ghnantaṃ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān
21tato 'vahan saindhavāḥ sādhu dāntā; gokṣīrakundenduhimaprakāśāḥ
suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nṛsiṃhaḥ
22athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ
kṛtvā mukhaṃ bhārata yodhamukhyaṃ; duḥśāsanaṃ tvatsutam ājamīḍha
23te sarvataḥ saṃparivārya saṃkhye; śaineyam ājaghnur anīkasāhāḥ
sa cāpi tān pravaraḥ sātvatānāṃ; nyavārayad bāṇajālena vīraḥ
24nivārya tāṃs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ
duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha