Book 7 Chapter 114
1saṃjaya uvāca
1tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
mumoca śaravarṣāṇi citrāṇi ca bahūni ca
2vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ
na vivyathe bhīmaseno bhidyamāna ivācalaḥ
3sa karṇaṃ karṇinā karṇe pītena niśitena ca
vivyādha yudhi rājendra bhīmasenaḥ patatriṇā
4sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi
tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt
5athāpareṇa bhallena sūtaputraṃ stanāntare
ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ
6punar asya tvaran bhīmo nārācān daśa bhārata
raṇe praiṣīn mahāvegān yamadaṇḍopamāṃs tathā
7te lalāṭaṃ samāsādya sūtaputrasya māriṣa
viviśuś coditās tena valmīkam iva pannagāḥ
8lalāṭasthais tu tair bāṇaiḥ sūtaputro vyarocata
nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā
9tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā
vegaṃ cakre mahāvego bhīmasenavadhaṃ prati
10tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām
amarṣī balavān kruddhaḥ preṣayām āsa bhārata
11tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
samare tam anādṛtya nāsya vīryam acintayat
12tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ
ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ
13jīmūtāv iva cānyonyaṃ tau vavarṣatur āhave
talaśabdaravaiś caiva trāsayantau parasparam
14śarajālaiś ca vividhaiś chādayām āsatur mṛdhe
anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau
15tato bhīmo mahābāhū rādheyasya mahātmanaḥ
kṣurapreṇa dhanuś chittvā karṇaṃ vivyādha patriṇā
16tad apāsya dhanuś chinnaṃ sūtaputro mahāmanāḥ
anyat kārmukam ādatta vegaghnaṃ bhārasādhanam
17dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam
savarmadhvajaśastraiś ca patitaiḥ saṃvṛtāṃ mahīm
18hastyaśvanaradehāṃś ca gatāsūn prekṣya sarvataḥ
sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata
19sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam
bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā
20tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata
madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ
21marīcivikacasyeva rājan bhānumato vapuḥ
āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ
22karābhyām ādadānasya saṃdadhānasya cāśugān
vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe
23agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham
karṇasyāsīn mahārāja savyadakṣiṇam asyataḥ
24svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ
prācchādayan mahārāja diśaḥ sūryasya ca prabhām
25tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām
dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ
26śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ
śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare
27gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān
mahāvegān pradīptāgrān mumocādhirathiḥ śarān
28te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ
ajasram anvakīryanta śarāḥ pārtharathaṃ prati
29te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ
śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ
30cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ
eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ
31parvataṃ vāridhārābhiś chādayann iva toyadaḥ
karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ
32tatra bhārata bhīmasya balavīryaparākramam
vyavasāyaṃ ca putrās te praikṣanta kurubhiḥ saha
33tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām
acintayitvā bhīmas tu kruddhaḥ karṇam upādravat
34rukmapṛṣṭhaṃ mahac cāpaṃ bhīmasyāsīd viśāṃ pate
ākarṣān maṇḍalībhūtaṃ śakracāpam ivāparam
tasmāc charāḥ prādurāsan pūrayanta ivāmbaram
35suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ
gagane racitā mālā kāñcanīva vyarājata
36tato vyomni viṣaktāni śarajālāni bhāgaśaḥ
āhatāni vyaśīryanta bhīmasenasya patribhiḥ
37karṇasya śarajālaughair bhīmasenasya cobhayoḥ
agnisphuliṅgasaṃsparśair añjogatibhir āhave
tais taiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ
38sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ
upārohad anādṛtya tasya vīryaṃ mahātmanaḥ
39tayor visṛjatos tatra śarajālāni māriṣa
vāyubhūtāny adṛśyanta saṃsaktānītaretaram
40tasmai karṇaḥ śitān bāṇān karmāraparimārjitān
suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā
41tān antarikṣe viśikhais tridhaikaikam aśātayat
viśeṣayan sūtaputraṃ bhīmas tiṣṭheti cābravīt
42punaś cāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
amarṣī balavān kruddho didhakṣann iva pāvakaḥ
43tasya tāny ādade karṇaḥ sarvāṇy astrāṇy abhītavat
yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā
44tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ
raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'cchinat
45athāsyāśvān punar hatvā tribhir vivyādha sārathim
so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau
46utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ
dhvajaṃ ciccheda rādheyaḥ patākāś ca nyapātayat
47sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat
tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati
48tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām
āpatantīṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ
49sāpatad daśadhā rājan nikṛttā karṇasāyakaiḥ
asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ
50sa carmādatta kaunteyo jātarūpapariṣkṛtam
khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā
tad asya sahasā karṇo vyadhamat prahasann iva
51sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ
asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati
52sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ
apatad bhuvi nistriṃśaś cyutaḥ sarpa ivāmbarāt
53tataḥ prahasyādhirathir anyad ādatta kārmukam
śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram
54sa bhīmasenaḥ kupito balavān satyavikramaḥ
vihāyasaṃ prākramad vai karṇasya vyathayan manaḥ
55tasya tac caritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ
layam āsthāya rādheyo bhīmasenam avañcayat
56tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam
dhvajam asya samāsādya tasthau sa dharaṇītale
57tad asya kuravaḥ sarve cāraṇāś cābhyapūjayan
yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam
58sa chinnadhanvā virathaḥ svadharmam anupālayan
svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ
59tad vihatyāsya rādheyas tata enaṃ samabhyayāt
saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam
60tau sametau mahāraṅge spardhamānau mahābalau
jīmūtāv iva gharmānte garjamānau nabhastale
61tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
62kṣīṇaśastras tu kaunteyaḥ karṇena samabhidrutaḥ
dṛṣṭvārjunahatān nāgān patitān parvatopamān
rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha
63hastināṃ vrajam āsādya rathadurgaṃ praviśya ca
pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat
64vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam
udyamya kuñjaraṃ pārthas tasthau parapuraṃjayaḥ
65tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ
hastyaṅgāny atha karṇāya prāhiṇot pāṇḍavo nadan
66cakrāṇy aśvāṃs tathā vāhān yad yat paśyati bhūtale
tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ
67tad asya sarvaṃ ciccheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ
vyāyudhaṃ nāvadhīc cainaṃ karṇaḥ kuntyā vacaḥ smaran
68dhanuṣo 'greṇa taṃ karṇas tv abhidrutya parāmṛśat
utsmayann iva rādheyo bhīmasenam uvāca ha
69punaḥ punas tūbaraka mūḍha audariketi ca
akṛtāstraka mā yotsīr bāla saṃgrāmakātara
70yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava
tatra tvaṃ durmate yogyo na yuddheṣu kathaṃ cana
71munir bhūtvātha vā bhīma phalān yad dhi sudurmate
vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ
72phalamūlāśane yuktas tvaṃ tathātithibhojane
na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara
73puṣpamūlaphalāhāro vrateṣu niyameṣu ca
ucitas tvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ
74kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara
na tvaṃ yuddhocitas tāta vanavāsaratir bhava
75sūdān bhṛtyajanān dāsāṃs tvaṃ gṛhe tvarayan bhṛśam
yogyas tāḍayituṃ krodhād bhojanārthaṃ vṛkodara
76kaumāre yāni cāpy āsann apriyāṇi viśāṃ pate
pūrvavṛttāni cāpy enaṃ rūkṣāṇy aśrāvayad bhṛśam
77athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ
prahasaṃś ca punar vākyaṃ bhīmam āha vṛṣas tadā
78yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ
mādṛśair yudhyamānānām etac cānyac ca vidyate
79gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe
gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka
80evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata
pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ
81tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ
prāhiṇot sūtaputrāya keśavena pracoditaḥ
82tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ
gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan
83sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ
bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ
84sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ
karṇo bhīmād apāyāsīd rathena mahatā drutam
85bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ
anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam
86tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ
nārācaṃ krodhatāmrākṣaḥ praiṣīn mṛtyum ivāntakaḥ
87sa garutmān ivākāśe prārthayan bhujagottamam
nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ
88tam antarikṣe nārācaṃ drauṇiś ciccheda patriṇā
dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ
89tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ
śilīmukhair mahārāja mā gās tiṣṭheti cābravīt
90sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam
tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ
91tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe
śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī
92dhanaṃjayas tathā yāntaṃ pṛṣṭhato drauṇim abhyayāt
nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam
93vidārya dehān nārācair naravāraṇavājinām
kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ
94tad balaṃ bharataśreṣṭha savājidvipamānavam
pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha