Book 7 Chapter 111
1saṃjaya uvāca
1tavātmajāṃs tu patitān dṛṣṭvā karṇaḥ pratāpavān
krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt
2āgaskṛtam ivātmānaṃ mene cādhirathis tadā
bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt
3sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva
punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
4avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ
tato vivyādha rādheyaṃ śatena nataparvaṇām
5punaś ca viśikhais tīkṣṇair viddhvā pañcabhir āśugaiḥ
dhanuś ciccheda bhallena sūtaputrasya māriṣa
6athānyad dhanur ādāya karṇo bhārata durmanāḥ
iṣubhiś chādayām āsa bhīmasenaṃ samantataḥ
7tasya bhīmo hayān hatvā vinihatya ca sārathim
prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ
8iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ
tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam
9avārohad rathāt tasmād atha karṇo mahārathaḥ
gadāṃ gṛhītvā samare bhīmasenāya cākṣipat
10tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ
śarair avārayad rājan sarvasainyasya paśyataḥ
11tato bāṇasahasrāṇi preṣayām āsa pāṇḍavaḥ
sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī
12tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe
kavacaṃ bhīmasenasya pātayām āsa sāyakaiḥ
13athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat
14tato bhīmo mahārāja navabhir nataparvaṇām
raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa
15te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam
abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ
16rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam
bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt
tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati
17tatas tava sutā rājañ śrutvā bhrātur vaco drutam
abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān
18citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ
citrāyudhaś citravarmā samare citrayodhinaḥ
19āgacchatas tān sahasā bhīmo rājan mahārathaḥ
sāśvasūtadhvajān yattān pātayām āsa saṃyuge
te hatā nyapatan bhūmau vātanunnā iva drumāḥ
20dṛṣṭvā vinihatān putrāṃs tava rājan mahārathān
aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata
21ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ
abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī
22tāv anyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
vyabhrājetāṃ mahārāja puṣpitāv iva kiṃśukau
23ṣaṭtriṃśadbhis tato bhallair niśitais tigmatejanaiḥ
vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ
24raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau
śoṇitāktau vyarājetāṃ kālasūryāv ivoditau
25tau śoṇitokṣitair gātraiḥ śaraiś chinnatanucchadau
vivarmāṇau vyarājetāṃ nirmuktāv iva pannagau
26vyāghrāv iva naravyāghrau daṃṣṭrābhir itaretaram
śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau
27vāraṇāv iva saṃsaktau raṅgamadhye virejatuḥ
tudantau viśikhais tīkṣṇair mattavāraṇavikramau
28pracchādayantau samare śarajālaiḥ parasparam
rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ
29tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu
vyarocetāṃ mahātmānau vṛtravajradharāv iva
30sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ
vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ
31sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān
bhīmamegho mahārāja karṇaparvatam abhyayāt
32tataḥ śarasahasreṇa dhanurmuktena bhārata
pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ
33tatrāvaikṣanta putrās te bhīmasenasya vikramam
supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayac charaiḥ
34sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam
sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat
35vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ
putrās tava mahārāja dadṛśuḥ pāṇḍavasya ha