Book 7 Chapter 110
1dhṛtarāṣṭra uvāca
1daivam eva paraṃ manye dhik pauruṣam anarthakam
yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe
2karṇaḥ pārthān sagovindāñ jetum utsahate raṇe
na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃ cana
iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ
3karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ
iti mām abravīt sūta mando duryodhanaḥ purā
4vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge
kim u pāṇḍusutā rājan gatasattvā vicetasaḥ
5tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam
yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt
6aho durmukham evaikaṃ yuddhānām aviśāradam
prāveśayad dhutavahaṃ pataṃgam iva mohitaḥ
7aśvatthāmā madrarājaḥ kṛpaḥ karṇaś ca saṃgatāḥ
na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya
8te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam
jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ
9kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge
10karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ
bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ
11yo 'jayat samare karṇaṃ puraṃdara ivāsuram
na sa pāṇḍusuto jetuṃ śakyaḥ kena cid āhave
12droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm
bhīmo dhanaṃjayānveṣī kas tam archej jijīviṣuḥ
13ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ
udyatāśanivajrasya mahendrasyeva dānavaḥ
14pretarājapuraṃ prāpya nivartetāpi mānavaḥ
na bhīmasenaṃ saṃprāpya nivarteta kadā cana
15pataṃgā iva vahniṃ te prāviśann alpacetasaḥ
ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ
16yat tat sabhāyāṃ bhīmena mama putravadhāśrayam
śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā
17tan nūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam
duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat
18yaś ca saṃjaya durbuddhir abravīt samitau muhuḥ
karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān
19sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam
pratyākhyānāc ca kṛṣṇasya bhṛśaṃ tapyati saṃjaya
20dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān
ātmāparādhāt sumahan nūnaṃ tapyati putrakaḥ
21ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet
bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam
22vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ
na bhīmamukhasaṃprāpto mucyeteti matir mama
23na pāṇḍavā na pāñcālā na ca keśavasātyakī
jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum
24saṃjaya uvāca
24yat saṃśocasi kauravya vartamāne janakṣaye
tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ
25svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ
ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham
26svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram
tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama
27yat tu kutsayase yodhān yudhyamānān yathābalam
atra te varṇayiṣyāmi yathā yuddham avartata
28dṛṣṭvā karṇaṃ tu putrās te bhīmasenaparājitam
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
29durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ
pāṇḍavaṃ citrasaṃnāhās taṃ pratīpam upādravan
30te samantān mahābāhuṃ parivārya vṛkodaram
diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ
31āgacchatas tān sahasā kumārān devarūpiṇaḥ
pratijagrāha samare bhīmaseno hasann iva
32tava dṛṣṭvā tu tanayān bhīmasenasamīpagān
abhyavartata rādheyo bhīmasenaṃ mahābalam
33visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān
taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutais tava
34kuravas tu tataḥ karṇaṃ parivārya samantataḥ
avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ
35tān bāṇaiḥ pañcaviṃśatyā sāśvān rājan nararṣabhān
sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam
36prāpatan syandanebhyas te sārdhaṃ sūtair gatāsavaḥ
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ
37tatrādbhutam apaśyāma bhīmasenasya vikramam
saṃvāryādhirathiṃ bāṇair yaj jaghāna tavātmajān
38sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ
sūtaputro mahārāja bhīmasenam avaikṣata
39taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ
visphārya sumahac cāpaṃ muhuḥ karṇam avaikṣata